तृणेढि

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Verb

तृणेढि • (tṛṇéḍhi) third-singular present indicative (root तृह्, class 7, type P, present)

  1. to bruise, crush

Conjugation

Present: तृणेढि (tṛṇéḍhi)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तृणेढि
tṛṇéḍhi
तृंढः
tṛṃḍháḥ
तृंहन्ति
tṛṃhánti
-
-
-
-
-
-
Second तृणेक्षि
tṛṇékṣi
तृंढः
tṛṃḍháḥ
तृंढ
tṛṃḍhá
-
-
-
-
-
-
First तृणेह्मि
tṛṇéhmi
तृंह्वः
tṛṃhváḥ
तृंह्मः
tṛṃhmáḥ
-
-
-
-
-
-
Imperative
Third तृणेढु
tṛṇéḍhu
तृंढाम्
tṛṃḍhā́m
तृंहन्तु
tṛṃhántu
-
-
-
-
-
-
Second तृंढि
tṛṃḍhí
तृंढम्
tṛṃḍhám
तृंढ
tṛṃḍhá
-
-
-
-
-
-
First तृणेहानि
tṛṇéhāni
तृणेहाव
tṛṇéhāva
तृणेहाम
tṛṇéhāma
-
-
-
-
-
-
Optative/Potential
Third तृंह्यात्
tṛṃhyā́t
तृंह्याताम्
tṛṃhyā́tām
तृंह्युः
tṛṃhyúḥ
-
-
-
-
-
-
Second तृंह्याः
tṛṃhyā́ḥ
तृंह्यातम्
tṛṃhyā́tam
तृंह्यात
tṛṃhyā́ta
-
-
-
-
-
-
First तृंह्याम्
tṛṃhyā́m
तृंह्याव
tṛṃhyā́va
तृंह्याम
tṛṃhyā́ma
-
-
-
-
-
-
Participles
तृंहत्
tṛṃhát
-
-
Imperfect: अतृणेट् (átṛṇeṭ)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतृणेट्
átṛṇeṭ
अतृंढाम्
átṛṃḍhām
अतृंहन्
átṛṃhan
-
-
-
-
-
-
Second अतृणेट्
átṛṇeṭ
अतृंढम्
átṛṃḍham
अतृंढ
átṛṃḍha
-
-
-
-
-
-
First अतृणेहम्
átṛṇeham
अतृंह्व
átṛṃhva
अतृंह्म
átṛṃhma
-
-
-
-
-
-
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.