तुविद्युम्न
Sanskrit
Adjective
तुविद्युम्न • (tuvídyumna) stem
- very glorious, very powerful
Declension
Masculine a-stem declension of तुविद्युम्न (tuvídyumna) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | तुविद्युम्नः tuvídyumnaḥ |
तुविद्युम्नौ / तुविद्युम्ना¹ tuvídyumnau / tuvídyumnā¹ |
तुविद्युम्नाः / तुविद्युम्नासः¹ tuvídyumnāḥ / tuvídyumnāsaḥ¹ |
Vocative | तुविद्युम्न túvidyumna |
तुविद्युम्नौ / तुविद्युम्ना¹ túvidyumnau / túvidyumnā¹ |
तुविद्युम्नाः / तुविद्युम्नासः¹ túvidyumnāḥ / túvidyumnāsaḥ¹ |
Accusative | तुविद्युम्नम् tuvídyumnam |
तुविद्युम्नौ / तुविद्युम्ना¹ tuvídyumnau / tuvídyumnā¹ |
तुविद्युम्नान् tuvídyumnān |
Instrumental | तुविद्युम्नेन tuvídyumnena |
तुविद्युम्नाभ्याम् tuvídyumnābhyām |
तुविद्युम्नैः / तुविद्युम्नेभिः¹ tuvídyumnaiḥ / tuvídyumnebhiḥ¹ |
Dative | तुविद्युम्नाय tuvídyumnāya |
तुविद्युम्नाभ्याम् tuvídyumnābhyām |
तुविद्युम्नेभ्यः tuvídyumnebhyaḥ |
Ablative | तुविद्युम्नात् tuvídyumnāt |
तुविद्युम्नाभ्याम् tuvídyumnābhyām |
तुविद्युम्नेभ्यः tuvídyumnebhyaḥ |
Genitive | तुविद्युम्नस्य tuvídyumnasya |
तुविद्युम्नयोः tuvídyumnayoḥ |
तुविद्युम्नानाम् tuvídyumnānām |
Locative | तुविद्युम्ने tuvídyumne |
तुविद्युम्नयोः tuvídyumnayoḥ |
तुविद्युम्नेषु tuvídyumneṣu |
Notes |
|
Feminine ā-stem declension of तुविद्युम्ना (tuvídyumnā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | तुविद्युम्ना tuvídyumnā |
तुविद्युम्ने tuvídyumne |
तुविद्युम्नाः tuvídyumnāḥ |
Vocative | तुविद्युम्ने túvidyumne |
तुविद्युम्ने túvidyumne |
तुविद्युम्नाः túvidyumnāḥ |
Accusative | तुविद्युम्नाम् tuvídyumnām |
तुविद्युम्ने tuvídyumne |
तुविद्युम्नाः tuvídyumnāḥ |
Instrumental | तुविद्युम्नया / तुविद्युम्ना¹ tuvídyumnayā / tuvídyumnā¹ |
तुविद्युम्नाभ्याम् tuvídyumnābhyām |
तुविद्युम्नाभिः tuvídyumnābhiḥ |
Dative | तुविद्युम्नायै tuvídyumnāyai |
तुविद्युम्नाभ्याम् tuvídyumnābhyām |
तुविद्युम्नाभ्यः tuvídyumnābhyaḥ |
Ablative | तुविद्युम्नायाः / तुविद्युम्नायै² tuvídyumnāyāḥ / tuvídyumnāyai² |
तुविद्युम्नाभ्याम् tuvídyumnābhyām |
तुविद्युम्नाभ्यः tuvídyumnābhyaḥ |
Genitive | तुविद्युम्नायाः / तुविद्युम्नायै² tuvídyumnāyāḥ / tuvídyumnāyai² |
तुविद्युम्नयोः tuvídyumnayoḥ |
तुविद्युम्नानाम् tuvídyumnānām |
Locative | तुविद्युम्नायाम् tuvídyumnāyām |
तुविद्युम्नयोः tuvídyumnayoḥ |
तुविद्युम्नासु tuvídyumnāsu |
Notes |
|
Neuter a-stem declension of तुविद्युम्न (tuvídyumna) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | तुविद्युम्नम् tuvídyumnam |
तुविद्युम्ने tuvídyumne |
तुविद्युम्नानि / तुविद्युम्ना¹ tuvídyumnāni / tuvídyumnā¹ |
Vocative | तुविद्युम्न túvidyumna |
तुविद्युम्ने túvidyumne |
तुविद्युम्नानि / तुविद्युम्ना¹ túvidyumnāni / túvidyumnā¹ |
Accusative | तुविद्युम्नम् tuvídyumnam |
तुविद्युम्ने tuvídyumne |
तुविद्युम्नानि / तुविद्युम्ना¹ tuvídyumnāni / tuvídyumnā¹ |
Instrumental | तुविद्युम्नेन tuvídyumnena |
तुविद्युम्नाभ्याम् tuvídyumnābhyām |
तुविद्युम्नैः / तुविद्युम्नेभिः¹ tuvídyumnaiḥ / tuvídyumnebhiḥ¹ |
Dative | तुविद्युम्नाय tuvídyumnāya |
तुविद्युम्नाभ्याम् tuvídyumnābhyām |
तुविद्युम्नेभ्यः tuvídyumnebhyaḥ |
Ablative | तुविद्युम्नात् tuvídyumnāt |
तुविद्युम्नाभ्याम् tuvídyumnābhyām |
तुविद्युम्नेभ्यः tuvídyumnebhyaḥ |
Genitive | तुविद्युम्नस्य tuvídyumnasya |
तुविद्युम्नयोः tuvídyumnayoḥ |
तुविद्युम्नानाम् tuvídyumnānām |
Locative | तुविद्युम्ने tuvídyumne |
तुविद्युम्नयोः tuvídyumnayoḥ |
तुविद्युम्नेषु tuvídyumneṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.