तिलोत्तमा

Sanskrit

Alternative scripts

Etymology

Compound of तिल (tila, particle) + उत्तम (uttamá, greatest)

Pronunciation

  • (Vedic) IPA(key): /ti.lɐwt.tɐ.mɑ́ː/, [ti.lɐwt̚.tɐ.mɑ́ː]
  • (Classical) IPA(key): /t̪iˈl̪oːt̪.t̪ɐ.mɑː/, [t̪iˈl̪oːt̪̚.t̪ɐ.mɑː]

Proper noun

तिलोत्तमा • (tilottamā́) stem, f

  1. (Hinduism) an apsara, featured in the Mahabharata.

Declension

Feminine ā-stem declension of तिलोत्तमा (tilottamā́)
Singular Dual Plural
Nominative तिलोत्तमा
tilottamā́
तिलोत्तमे
tilottamé
तिलोत्तमाः
tilottamā́ḥ
Vocative तिलोत्तमे
tílottame
तिलोत्तमे
tílottame
तिलोत्तमाः
tílottamāḥ
Accusative तिलोत्तमाम्
tilottamā́m
तिलोत्तमे
tilottamé
तिलोत्तमाः
tilottamā́ḥ
Instrumental तिलोत्तमया / तिलोत्तमा¹
tilottamáyā / tilottamā́¹
तिलोत्तमाभ्याम्
tilottamā́bhyām
तिलोत्तमाभिः
tilottamā́bhiḥ
Dative तिलोत्तमायै
tilottamā́yai
तिलोत्तमाभ्याम्
tilottamā́bhyām
तिलोत्तमाभ्यः
tilottamā́bhyaḥ
Ablative तिलोत्तमायाः / तिलोत्तमायै²
tilottamā́yāḥ / tilottamā́yai²
तिलोत्तमाभ्याम्
tilottamā́bhyām
तिलोत्तमाभ्यः
tilottamā́bhyaḥ
Genitive तिलोत्तमायाः / तिलोत्तमायै²
tilottamā́yāḥ / tilottamā́yai²
तिलोत्तमयोः
tilottamáyoḥ
तिलोत्तमानाम्
tilottamā́nām
Locative तिलोत्तमायाम्
tilottamā́yām
तिलोत्तमयोः
tilottamáyoḥ
तिलोत्तमासु
tilottamā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.