तक्षन्
Sanskrit
Etymology
From Proto-Indo-Aryan *táṭṣā, from Proto-Indo-Iranian *táćšā, from Proto-Indo-European *tétḱō (“carpenter, woodcutter”). Cognate with Ancient Greek τέκτων (téktōn, “carpenter”), Avestan 𐬙𐬀𐬱𐬀𐬥 (tašan).
Noun
तक्षन् • (tákṣan) stem, m
- a carpenter
- c. 1700 BCE – 1200 BCE, Ṛgveda 9.112.1:
- नानानं वा उ नो धियो वि व्रतानि जनानाम्।
तक्षा रिष्टं रुतं भिषग्ब्रह्मा सुन्वन्तमिच्छतीन्द्रायेन्दो परि स्रव॥- nānānaṃ vā u no dhiyo vi vratāni janānām.
takṣā riṣṭaṃ rutaṃ bhiṣagbrahmā sunvantamicchatīndrāyendo pari srava. - WE all have various thoughts and plans, and diverse are the ways of men.
The Brahman seeks the worshipper, wright seeks the cracked, and leech the maimed. Flow, Indu, flow for Indra's sake.
- nānānaṃ vā u no dhiyo vi vratāni janānām.
- नानानं वा उ नो धियो वि व्रतानि जनानाम्।
- a woodcutter
Declension
Masculine an-stem declension of तक्षन् (tákṣan) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | तक्षा tákṣā |
तक्षाणौ / तक्षाणा¹ tákṣāṇau / tákṣāṇā¹ |
तक्षाणः tákṣāṇaḥ |
Vocative | तक्षन् tákṣan |
तक्षाणौ / तक्षाणा¹ tákṣāṇau / tákṣāṇā¹ |
तक्षाणः tákṣāṇaḥ |
Accusative | तक्षाणम् tákṣāṇam |
तक्षाणौ / तक्षाणा¹ tákṣāṇau / tákṣāṇā¹ |
तक्ष्णः tákṣṇaḥ |
Instrumental | तक्ष्णा tákṣṇā |
तक्षभ्याम् tákṣabhyām |
तक्षभिः tákṣabhiḥ |
Dative | तक्ष्णे tákṣṇe |
तक्षभ्याम् tákṣabhyām |
तक्षभ्यः tákṣabhyaḥ |
Ablative | तक्ष्णः tákṣṇaḥ |
तक्षभ्याम् tákṣabhyām |
तक्षभ्यः tákṣabhyaḥ |
Genitive | तक्ष्णः tákṣṇaḥ |
तक्ष्णोः tákṣṇoḥ |
तक्ष्णाम् tákṣṇām |
Locative | तक्ष्णि / तक्षणि / तक्षन्¹ tákṣṇi / tákṣaṇi / tákṣan¹ |
तक्ष्णोः tákṣṇoḥ |
तक्षसु tákṣasu |
Notes |
|
Descendants
- Sauraseni Prakrit:
- Hindi: तखान (takhān) (rare)
- Urdu: تکھان (takhān)
- → Tamil: தச்சன் (taccaṉ)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.