जहका

Sanskrit

Etymology

From Proto-Indo-Aryan *ȷ́áźʰakas, from Proto-Indo-Iranian *ǰáǰʰukas. Cognate with Younger Avestan 𐬛𐬎𐬲𐬀𐬐𐬀 (dužaka), Middle Persian zwzk' (zūzag), Northern Kurdish jûjî.

Pronunciation

Noun

जहका (jáhakā) f

  1. hedgehog

Declension

Feminine ā-stem declension of जहका (jáhakā)
Singular Dual Plural
Nominative जहका
jáhakā
जहके
jáhake
जहकाः
jáhakāḥ
Vocative जहके
jáhake
जहके
jáhake
जहकाः
jáhakāḥ
Accusative जहकाम्
jáhakām
जहके
jáhake
जहकाः
jáhakāḥ
Instrumental जहकया / जहका¹
jáhakayā / jáhakā¹
जहकाभ्याम्
jáhakābhyām
जहकाभिः
jáhakābhiḥ
Dative जहकायै
jáhakāyai
जहकाभ्याम्
jáhakābhyām
जहकाभ्यः
jáhakābhyaḥ
Ablative जहकायाः
jáhakāyāḥ
जहकाभ्याम्
jáhakābhyām
जहकाभ्यः
jáhakābhyaḥ
Genitive जहकायाः
jáhakāyāḥ
जहकयोः
jáhakayoḥ
जहकानाम्
jáhakānām
Locative जहकायाम्
jáhakāyām
जहकयोः
jáhakayoḥ
जहकासु
jáhakāsu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.