चिन्तामणि

Sanskrit

Alternative scripts

Etymology

Compound of चिन्ता (cintā́, thought) + मणि (maṇí, gem; jewel), literally gem/jewel of thought.

Pronunciation

Noun

चिन्तामणि • (cintāmaṇi) stem, m

  1. a fabulous gem supposed to yield its possessor all desires

Declension

Masculine i-stem declension of चिन्तामणि (cintāmaṇi)
Singular Dual Plural
Nominative चिन्तामणिः
cintāmaṇiḥ
चिन्तामणी
cintāmaṇī
चिन्तामणयः
cintāmaṇayaḥ
Vocative चिन्तामणे
cintāmaṇe
चिन्तामणी
cintāmaṇī
चिन्तामणयः
cintāmaṇayaḥ
Accusative चिन्तामणिम्
cintāmaṇim
चिन्तामणी
cintāmaṇī
चिन्तामणीन्
cintāmaṇīn
Instrumental चिन्तामणिना / चिन्तामण्या¹
cintāmaṇinā / cintāmaṇyā¹
चिन्तामणिभ्याम्
cintāmaṇibhyām
चिन्तामणिभिः
cintāmaṇibhiḥ
Dative चिन्तामणये
cintāmaṇaye
चिन्तामणिभ्याम्
cintāmaṇibhyām
चिन्तामणिभ्यः
cintāmaṇibhyaḥ
Ablative चिन्तामणेः / चिन्तामण्यः¹
cintāmaṇeḥ / cintāmaṇyaḥ¹
चिन्तामणिभ्याम्
cintāmaṇibhyām
चिन्तामणिभ्यः
cintāmaṇibhyaḥ
Genitive चिन्तामणेः / चिन्तामण्यः¹
cintāmaṇeḥ / cintāmaṇyaḥ¹
चिन्तामण्योः
cintāmaṇyoḥ
चिन्तामणीनाम्
cintāmaṇīnām
Locative चिन्तामणौ / चिन्तामणा¹
cintāmaṇau / cintāmaṇā¹
चिन्तामण्योः
cintāmaṇyoḥ
चिन्तामणिषु
cintāmaṇiṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899) “चिन्तामणि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 398.
  • Hellwig, Oliver (2010-2024) “cintāmaṇi”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.