घट्टयति
Sanskrit
Etymology
From घट्ट् (ghaṭṭ)
Pronunciation
Verb
घट्टयति • (ghaṭṭáyati) third-singular present indicative (root घट्ट्, class 10)
Conjugation
Present: घट्टयति (ghaṭṭáyati), घट्टयते (ghaṭṭáyate) | |||||||
---|---|---|---|---|---|---|---|
Active | Mediopassive | ||||||
Singular | Dual | Plural | Singular | Dual | Plural | ||
Indicative | |||||||
Third | घट्टयति ghaṭṭáyati |
घट्टयतः ghaṭṭáyataḥ |
घट्टयन्ति ghaṭṭáyanti |
घट्टयते ghaṭṭáyate |
घट्टयेते ghaṭṭáyete |
घट्टयन्ते ghaṭṭáyante | |
Second | घट्टयसि ghaṭṭáyasi |
घट्टयथः ghaṭṭáyathaḥ |
घट्टयथ ghaṭṭáyatha |
घट्टयसे ghaṭṭáyase |
घट्टयेथे ghaṭṭáyethe |
घट्टयध्वे ghaṭṭáyadhve | |
First | घट्टयामि ghaṭṭáyāmi |
घट्टयावः ghaṭṭáyāvaḥ |
घट्टयामः ghaṭṭáyāmaḥ |
घट्टये ghaṭṭáye |
घट्टयावहे ghaṭṭáyāvahe |
घट्टयामहे ghaṭṭáyāmahe | |
Imperative | |||||||
Third | घट्टयतु ghaṭṭáyatu |
घट्टयताम् ghaṭṭáyatām |
घट्टयन्तु ghaṭṭáyantu |
घट्टयताम् ghaṭṭáyatām |
घट्टयेताम् ghaṭṭáyetām |
घट्टयन्ताम् ghaṭṭáyantām | |
Second | घट्टय ghaṭṭáya |
घट्टयतम् ghaṭṭáyatam |
घट्टयत ghaṭṭáyata |
घट्टयस्व ghaṭṭáyasva |
घट्टयेथाम् ghaṭṭáyethām |
घट्टयध्वम् ghaṭṭáyadhvam | |
First | घट्टयानि ghaṭṭáyāni |
घट्टयाव ghaṭṭáyāva |
घट्टयाम ghaṭṭáyāma |
घट्टयै ghaṭṭáyai |
घट्टयावहै ghaṭṭáyāvahai |
घट्टयामहै ghaṭṭáyāmahai | |
Optative/Potential | |||||||
Third | घट्टयेत् ghaṭṭáyet |
घट्टयेताम् ghaṭṭáyetām |
घट्टयेयुः ghaṭṭáyeyuḥ |
घट्टयेत ghaṭṭáyeta |
घट्टयेयाताम् ghaṭṭáyeyātām |
घट्टयेरन् ghaṭṭáyeran | |
Second | घट्टयेः ghaṭṭáyeḥ |
घट्टयेतम् ghaṭṭáyetam |
घट्टयेत ghaṭṭáyeta |
घट्टयेथाः ghaṭṭáyethāḥ |
घट्टयेयाथाम् ghaṭṭáyeyāthām |
घट्टयेध्वम् ghaṭṭáyedhvam | |
First | घट्टयेयम् ghaṭṭáyeyam |
घट्टयेव ghaṭṭáyeva |
घट्टयेम ghaṭṭáyema |
घट्टयेय ghaṭṭáyeya |
घट्टयेवहि ghaṭṭáyevahi |
घट्टयेमहि ghaṭṭáyemahi | |
Participles | |||||||
घट्टयत् ghaṭṭáyat |
घट्टयमान / घट्टयान¹ ghaṭṭáyamāna / ghaṭṭayāna¹ | ||||||
Notes |
|
Descendants
- Pali: ghaṭṭēti
- Prakrit: 𑀖𑀝𑁆𑀝𑀇 (ghaṭṭaï)
- Central:
- Sauraseni Prakrit:
- Hindustani: ghoṭnā, ghoṭā
- Hindi: घटना, घोटा
- Urdu: گھوٹَا, گھوٹَا
- Hindustani: ghoṭnā, ghoṭā
- Sauraseni Prakrit:
- Eastern:
- Northern:
- Khasa Prakrit:
- Central Pahari:
- Kumaoni: घोटणो (ghoṭṇo)
- Eastern Pahari:
- Nepali: घोटनु (ghoṭanu)
- Central Pahari:
- Khasa Prakrit:
- Southern:
- Western:
- Central:
References
- Turner, Ralph Lilley (1969–1985) “ghattayati”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 238
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.