गिरिका

See also: ग्रीक

Sanskrit

Alternative scripts

Noun

गिरिका • (girikā) stem, f

  1. "making hills (?)", a mouse

Declension

Feminine ā-stem declension of गिरिका
Nom. sg. गिरिका (girikā)
Gen. sg. गिरिकायाः (girikāyāḥ)
Singular Dual Plural
Nominative गिरिका (girikā) गिरिके (girike) गिरिकाः (girikāḥ)
Vocative गिरिके (girike) गिरिके (girike) गिरिकाः (girikāḥ)
Accusative गिरिकाम् (girikām) गिरिके (girike) गिरिकाः (girikāḥ)
Instrumental गिरिकया (girikayā) गिरिकाभ्याम् (girikābhyām) गिरिकाभिः (girikābhiḥ)
Dative गिरिकायै (girikāyai) गिरिकाभ्याम् (girikābhyām) गिरिकाभ्यः (girikābhyaḥ)
Ablative गिरिकायाः (girikāyāḥ) गिरिकाभ्याम् (girikābhyām) गिरिकाभ्यः (girikābhyaḥ)
Genitive गिरिकायाः (girikāyāḥ) गिरिकयोः (girikayoḥ) गिरिकाणाम् (girikāṇām)
Locative गिरिकायाम् (girikāyām) गिरिकयोः (girikayoḥ) गिरिकासु (girikāsu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.