गम्यते

Sanskrit

Etymology

गम् (gam) + -यते (-yáte).

Pronunciation

  • (Vedic) IPA(key): /ɡɐm.jɐ́.tɐj/, [ɡɐj̃.jɐ́.tɐj]
  • (Classical) IPA(key): /ˈɡɐm.jɐ.t̪eː/

Verb

गम्यते • (gamyáte) third-singular present indicative (root गम्, type A, passive)

  1. present passive third-person singular of गम् (gam)

Conjugation

Present: गम्यते (gamyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
गम्यते
gamyáte
गम्येते
gamyéte
गम्यन्ते
gamyánte
Second -
-
-
-
-
-
गम्यसे
gamyáse
गम्येथे
gamyéthe
गम्यध्वे
gamyádhve
First -
-
-
-
-
-
गम्ये
gamyé
गम्यावहे
gamyā́vahe
गम्यामहे
gamyā́mahe
Imperative
Third -
-
-
-
-
-
गम्यताम्
gamyátām
गम्येताम्
gamyétām
गम्यन्ताम्
gamyántām
Second -
-
-
-
-
-
गम्यस्व
gamyásva
गम्येथाम्
gamyéthām
गम्यध्वम्
gamyádhvam
First -
-
-
-
-
-
गम्यै
gamyaí
गम्यावहै
gamyā́vahai
गम्यामहै
gamyā́mahai
Optative/Potential
Third -
-
-
-
-
-
गम्येत
gamyéta
गम्येयाताम्
gamyéyātām
गम्येरन्
gamyéran
Second -
-
-
-
-
-
गम्येथाः
gamyéthāḥ
गम्येयाथाम्
gamyéyāthām
गम्येध्वम्
gamyédhvam
First -
-
-
-
-
-
गम्येय
gamyéya
गम्येवहि
gamyévahi
गम्येमहि
gamyémahi
Participles
-
-
गम्यमान
gamyámāna
Imperfect: अगम्यत (ágamyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
अगम्यत
ágamyata
अगम्येताम्
ágamyetām
अगम्यन्त
ágamyanta
Second -
-
-
-
-
-
अगम्यथाः
ágamyathāḥ
अगम्येथाम्
ágamyethām
अगम्यध्वम्
ágamyadhvam
First -
-
-
-
-
-
अगम्ये
ágamye
अगम्यावहि
ágamyāvahi
अगम्यामहि
ágamyāmahi
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.