गम्भीर

Hindi

Etymology

Borrowed from Sanskrit गम्भीर (gambhīra).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɡəm.bʱiːɾ/, [ɡɐ̃m.bʱiːɾ]
  • Rhymes: -iːɾ

Adjective

गम्भीर • (gambhīr) (indeclinable)

  1. Alternative spelling of गंभीर (gambhīr)

Sanskrit

Etymology

Derived from गम्भन् (gambhan)

Pronunciation

  • (Vedic) IPA(key): /ɡɐm.bʱiː.ɾɐ́/
  • (Classical) IPA(key): /ɡɐmˈbʱiː.ɾɐ/
  • Hyphenation: गम्‧भी‧र

Adjective

गम्भीर • (gambhīra) stem (root गाह्)

  1. deep
  2. serious

Declension

Masculine a-stem declension of गम्भीर (gambhīrá)
Singular Dual Plural
Nominative गम्भीरः
gambhīráḥ
गम्भीरौ / गम्भीरा¹
gambhīraú / gambhīrā́¹
गम्भीराः / गम्भीरासः¹
gambhīrā́ḥ / gambhīrā́saḥ¹
Vocative गम्भीर
gámbhīra
गम्भीरौ / गम्भीरा¹
gámbhīrau / gámbhīrā¹
गम्भीराः / गम्भीरासः¹
gámbhīrāḥ / gámbhīrāsaḥ¹
Accusative गम्भीरम्
gambhīrám
गम्भीरौ / गम्भीरा¹
gambhīraú / gambhīrā́¹
गम्भीरान्
gambhīrā́n
Instrumental गम्भीरेण
gambhīréṇa
गम्भीराभ्याम्
gambhīrā́bhyām
गम्भीरैः / गम्भीरेभिः¹
gambhīraíḥ / gambhīrébhiḥ¹
Dative गम्भीराय
gambhīrā́ya
गम्भीराभ्याम्
gambhīrā́bhyām
गम्भीरेभ्यः
gambhīrébhyaḥ
Ablative गम्भीरात्
gambhīrā́t
गम्भीराभ्याम्
gambhīrā́bhyām
गम्भीरेभ्यः
gambhīrébhyaḥ
Genitive गम्भीरस्य
gambhīrásya
गम्भीरयोः
gambhīráyoḥ
गम्भीराणाम्
gambhīrā́ṇām
Locative गम्भीरे
gambhīré
गम्भीरयोः
gambhīráyoḥ
गम्भीरेषु
gambhīréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गम्भीरा (gambhīrā́)
Singular Dual Plural
Nominative गम्भीरा
gambhīrā́
गम्भीरे
gambhīré
गम्भीराः
gambhīrā́ḥ
Vocative गम्भीरे
gámbhīre
गम्भीरे
gámbhīre
गम्भीराः
gámbhīrāḥ
Accusative गम्भीराम्
gambhīrā́m
गम्भीरे
gambhīré
गम्भीराः
gambhīrā́ḥ
Instrumental गम्भीरया / गम्भीरा¹
gambhīráyā / gambhīrā́¹
गम्भीराभ्याम्
gambhīrā́bhyām
गम्भीराभिः
gambhīrā́bhiḥ
Dative गम्भीरायै
gambhīrā́yai
गम्भीराभ्याम्
gambhīrā́bhyām
गम्भीराभ्यः
gambhīrā́bhyaḥ
Ablative गम्भीरायाः / गम्भीरायै²
gambhīrā́yāḥ / gambhīrā́yai²
गम्भीराभ्याम्
gambhīrā́bhyām
गम्भीराभ्यः
gambhīrā́bhyaḥ
Genitive गम्भीरायाः / गम्भीरायै²
gambhīrā́yāḥ / gambhīrā́yai²
गम्भीरयोः
gambhīráyoḥ
गम्भीराणाम्
gambhīrā́ṇām
Locative गम्भीरायाम्
gambhīrā́yām
गम्भीरयोः
gambhīráyoḥ
गम्भीरासु
gambhīrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गम्भीर (gambhīrá)
Singular Dual Plural
Nominative गम्भीरम्
gambhīrám
गम्भीरे
gambhīré
गम्भीराणि / गम्भीरा¹
gambhīrā́ṇi / gambhīrā́¹
Vocative गम्भीर
gámbhīra
गम्भीरे
gámbhīre
गम्भीराणि / गम्भीरा¹
gámbhīrāṇi / gámbhīrā¹
Accusative गम्भीरम्
gambhīrám
गम्भीरे
gambhīré
गम्भीराणि / गम्भीरा¹
gambhīrā́ṇi / gambhīrā́¹
Instrumental गम्भीरेण
gambhīréṇa
गम्भीराभ्याम्
gambhīrā́bhyām
गम्भीरैः / गम्भीरेभिः¹
gambhīraíḥ / gambhīrébhiḥ¹
Dative गम्भीराय
gambhīrā́ya
गम्भीराभ्याम्
gambhīrā́bhyām
गम्भीरेभ्यः
gambhīrébhyaḥ
Ablative गम्भीरात्
gambhīrā́t
गम्भीराभ्याम्
gambhīrā́bhyām
गम्भीरेभ्यः
gambhīrébhyaḥ
Genitive गम्भीरस्य
gambhīrásya
गम्भीरयोः
gambhīráyoḥ
गम्भीराणाम्
gambhīrā́ṇām
Locative गम्भीरे
gambhīré
गम्भीरयोः
gambhīráyoḥ
गम्भीरेषु
gambhīréṣu
Notes
  • ¹Vedic

Descendants

  • Dardic:
    • Proto-Nuristani:
      • Waigali: Gambī́r
  • Pali: gambhīra
  • Prakrit: 𑀕𑀁𑀪𑀻𑀭 (gaṃbhīra), 𑀕𑀁𑀪𑀻𑀭𑀺𑀅 (gaṃbhīria)
    • Central:
      • Ardhamagadhi Prakrit:
        • Old Awadhi: गंभीरा (gambhīrā)
      • Sauraseni Prakrit:
    • Northwestern:
      • Paisaci Prakrit:
        • Sindhi: gãbhīru
          Arabic script: گَنڀِيرُ
          Devanagari script: गँभीरु
    • Southern:
    • Western:
      • Sauraseni Prakrit:
        • Old Gujarati:
          • Old Marwari: घमीर (ghamīr)
  • Malay: gembira
  • Malayalam: ഗംഭീരം (gambhīraṁ)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.