क्षुद्रक

Sanskrit

Alternative scripts

Etymology

Diminutive of क्षुद्र (kṣudrá); see there for more. Compare the Vedic dialectal form क्षुल्लक (kṣullaká).

Pronunciation

Adjective

क्षुद्रक • (kṣudraka) stem

  1. small, minute
  2. (of a breath) short

Declension

Masculine a-stem declension of क्षुद्रक (kṣudraka)
Singular Dual Plural
Nominative क्षुद्रकः
kṣudrakaḥ
क्षुद्रकौ / क्षुद्रका¹
kṣudrakau / kṣudrakā¹
क्षुद्रकाः / क्षुद्रकासः¹
kṣudrakāḥ / kṣudrakāsaḥ¹
Vocative क्षुद्रक
kṣudraka
क्षुद्रकौ / क्षुद्रका¹
kṣudrakau / kṣudrakā¹
क्षुद्रकाः / क्षुद्रकासः¹
kṣudrakāḥ / kṣudrakāsaḥ¹
Accusative क्षुद्रकम्
kṣudrakam
क्षुद्रकौ / क्षुद्रका¹
kṣudrakau / kṣudrakā¹
क्षुद्रकान्
kṣudrakān
Instrumental क्षुद्रकेण
kṣudrakeṇa
क्षुद्रकाभ्याम्
kṣudrakābhyām
क्षुद्रकैः / क्षुद्रकेभिः¹
kṣudrakaiḥ / kṣudrakebhiḥ¹
Dative क्षुद्रकाय
kṣudrakāya
क्षुद्रकाभ्याम्
kṣudrakābhyām
क्षुद्रकेभ्यः
kṣudrakebhyaḥ
Ablative क्षुद्रकात्
kṣudrakāt
क्षुद्रकाभ्याम्
kṣudrakābhyām
क्षुद्रकेभ्यः
kṣudrakebhyaḥ
Genitive क्षुद्रकस्य
kṣudrakasya
क्षुद्रकयोः
kṣudrakayoḥ
क्षुद्रकाणाम्
kṣudrakāṇām
Locative क्षुद्रके
kṣudrake
क्षुद्रकयोः
kṣudrakayoḥ
क्षुद्रकेषु
kṣudrakeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्षुद्रिका (kṣudrikā)
Singular Dual Plural
Nominative क्षुद्रिका
kṣudrikā
क्षुद्रिके
kṣudrike
क्षुद्रिकाः
kṣudrikāḥ
Vocative क्षुद्रिके
kṣudrike
क्षुद्रिके
kṣudrike
क्षुद्रिकाः
kṣudrikāḥ
Accusative क्षुद्रिकाम्
kṣudrikām
क्षुद्रिके
kṣudrike
क्षुद्रिकाः
kṣudrikāḥ
Instrumental क्षुद्रिकया / क्षुद्रिका¹
kṣudrikayā / kṣudrikā¹
क्षुद्रिकाभ्याम्
kṣudrikābhyām
क्षुद्रिकाभिः
kṣudrikābhiḥ
Dative क्षुद्रिकायै
kṣudrikāyai
क्षुद्रिकाभ्याम्
kṣudrikābhyām
क्षुद्रिकाभ्यः
kṣudrikābhyaḥ
Ablative क्षुद्रिकायाः / क्षुद्रिकायै²
kṣudrikāyāḥ / kṣudrikāyai²
क्षुद्रिकाभ्याम्
kṣudrikābhyām
क्षुद्रिकाभ्यः
kṣudrikābhyaḥ
Genitive क्षुद्रिकायाः / क्षुद्रिकायै²
kṣudrikāyāḥ / kṣudrikāyai²
क्षुद्रिकयोः
kṣudrikayoḥ
क्षुद्रिकाणाम्
kṣudrikāṇām
Locative क्षुद्रिकायाम्
kṣudrikāyām
क्षुद्रिकयोः
kṣudrikayoḥ
क्षुद्रिकासु
kṣudrikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षुद्रक (kṣudraka)
Singular Dual Plural
Nominative क्षुद्रकम्
kṣudrakam
क्षुद्रके
kṣudrake
क्षुद्रकाणि / क्षुद्रका¹
kṣudrakāṇi / kṣudrakā¹
Vocative क्षुद्रक
kṣudraka
क्षुद्रके
kṣudrake
क्षुद्रकाणि / क्षुद्रका¹
kṣudrakāṇi / kṣudrakā¹
Accusative क्षुद्रकम्
kṣudrakam
क्षुद्रके
kṣudrake
क्षुद्रकाणि / क्षुद्रका¹
kṣudrakāṇi / kṣudrakā¹
Instrumental क्षुद्रकेण
kṣudrakeṇa
क्षुद्रकाभ्याम्
kṣudrakābhyām
क्षुद्रकैः / क्षुद्रकेभिः¹
kṣudrakaiḥ / kṣudrakebhiḥ¹
Dative क्षुद्रकाय
kṣudrakāya
क्षुद्रकाभ्याम्
kṣudrakābhyām
क्षुद्रकेभ्यः
kṣudrakebhyaḥ
Ablative क्षुद्रकात्
kṣudrakāt
क्षुद्रकाभ्याम्
kṣudrakābhyām
क्षुद्रकेभ्यः
kṣudrakebhyaḥ
Genitive क्षुद्रकस्य
kṣudrakasya
क्षुद्रकयोः
kṣudrakayoḥ
क्षुद्रकाणाम्
kṣudrakāṇām
Locative क्षुद्रके
kṣudrake
क्षुद्रकयोः
kṣudrakayoḥ
क्षुद्रकेषु
kṣudrakeṣu
Notes
  • ¹Vedic

Descendants

Proper noun

क्षुद्रक • (kṣudraka) stem, m

  1. name of a warlike race in ancient India

Declension

Masculine a-stem declension of क्षुद्रक (kṣudraka)
Singular Dual Plural
Nominative क्षुद्रकः
kṣudrakaḥ
क्षुद्रकौ / क्षुद्रका¹
kṣudrakau / kṣudrakā¹
क्षुद्रकाः / क्षुद्रकासः¹
kṣudrakāḥ / kṣudrakāsaḥ¹
Vocative क्षुद्रक
kṣudraka
क्षुद्रकौ / क्षुद्रका¹
kṣudrakau / kṣudrakā¹
क्षुद्रकाः / क्षुद्रकासः¹
kṣudrakāḥ / kṣudrakāsaḥ¹
Accusative क्षुद्रकम्
kṣudrakam
क्षुद्रकौ / क्षुद्रका¹
kṣudrakau / kṣudrakā¹
क्षुद्रकान्
kṣudrakān
Instrumental क्षुद्रकेण
kṣudrakeṇa
क्षुद्रकाभ्याम्
kṣudrakābhyām
क्षुद्रकैः / क्षुद्रकेभिः¹
kṣudrakaiḥ / kṣudrakebhiḥ¹
Dative क्षुद्रकाय
kṣudrakāya
क्षुद्रकाभ्याम्
kṣudrakābhyām
क्षुद्रकेभ्यः
kṣudrakebhyaḥ
Ablative क्षुद्रकात्
kṣudrakāt
क्षुद्रकाभ्याम्
kṣudrakābhyām
क्षुद्रकेभ्यः
kṣudrakebhyaḥ
Genitive क्षुद्रकस्य
kṣudrakasya
क्षुद्रकयोः
kṣudrakayoḥ
क्षुद्रकाणाम्
kṣudrakāṇām
Locative क्षुद्रके
kṣudrake
क्षुद्रकयोः
kṣudrakayoḥ
क्षुद्रकेषु
kṣudrakeṣu
Notes
  • ¹Vedic

Descendants

  • Ancient Greek: Οξυδρακοι (Oxudrakoi)
    • English: Oxydracian

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.