क्रियाविशेषण

Hindi

Alternative forms

Etymology

Learned borrowing from Sanskrit क्रियाविशेषण (kriyāviśeṣaṇa); equivalent to क्रिया (kriyā) + विशेषण (viśeṣaṇ).

Pronunciation

  • (Delhi Hindi) IPA(key): /kɾɪ.jɑː.ʋɪ.ʃeː.ʂəɳ/, [kɾi.jäː.ʋɪ.ʃeː.ʃɐ̃ɳ]

Noun

क्रियाविशेषण • (kriyāviśeṣaṇ) m

  1. (grammar) adverb

Declension

Sanskrit

Etymology

From क्रिया (kriyā, verb) + विशेषण (viśeṣaṇa, adjective).

Pronunciation

  • (Vedic) IPA(key): /kɾi.jɑː.ʋi.ɕɐj.ʂɐ.ɳɐ/
  • (Classical) IPA(key): /kɾi.jɑː.ʋiˈɕeː.ʂɐ.ɳɐ/

Noun

क्रियाविशेषण • (kriyāviśeṣaṇa) stem, n

  1. (grammar) that which defines an action more closely: adverb

Declension

Neuter a-stem declension of क्रियाविशेषण (kriyāviśeṣaṇa)
Singular Dual Plural
Nominative क्रियाविशेषणम्
kriyāviśeṣaṇam
क्रियाविशेषणे
kriyāviśeṣaṇe
क्रियाविशेषणानि / क्रियाविशेषणा¹
kriyāviśeṣaṇāni / kriyāviśeṣaṇā¹
Vocative क्रियाविशेषण
kriyāviśeṣaṇa
क्रियाविशेषणे
kriyāviśeṣaṇe
क्रियाविशेषणानि / क्रियाविशेषणा¹
kriyāviśeṣaṇāni / kriyāviśeṣaṇā¹
Accusative क्रियाविशेषणम्
kriyāviśeṣaṇam
क्रियाविशेषणे
kriyāviśeṣaṇe
क्रियाविशेषणानि / क्रियाविशेषणा¹
kriyāviśeṣaṇāni / kriyāviśeṣaṇā¹
Instrumental क्रियाविशेषणेन
kriyāviśeṣaṇena
क्रियाविशेषणाभ्याम्
kriyāviśeṣaṇābhyām
क्रियाविशेषणैः / क्रियाविशेषणेभिः¹
kriyāviśeṣaṇaiḥ / kriyāviśeṣaṇebhiḥ¹
Dative क्रियाविशेषणाय
kriyāviśeṣaṇāya
क्रियाविशेषणाभ्याम्
kriyāviśeṣaṇābhyām
क्रियाविशेषणेभ्यः
kriyāviśeṣaṇebhyaḥ
Ablative क्रियाविशेषणात्
kriyāviśeṣaṇāt
क्रियाविशेषणाभ्याम्
kriyāviśeṣaṇābhyām
क्रियाविशेषणेभ्यः
kriyāviśeṣaṇebhyaḥ
Genitive क्रियाविशेषणस्य
kriyāviśeṣaṇasya
क्रियाविशेषणयोः
kriyāviśeṣaṇayoḥ
क्रियाविशेषणानाम्
kriyāviśeṣaṇānām
Locative क्रियाविशेषणे
kriyāviśeṣaṇe
क्रियाविशेषणयोः
kriyāviśeṣaṇayoḥ
क्रियाविशेषणेषु
kriyāviśeṣaṇeṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.