क्रयाणक

Sanskrit

Alternative scripts

Etymology

क्रय (kraya) + -अण (-aṇa) + -क (-ka).

Pronunciation

Noun

क्रयाणक • (krayāṇaka) stem, n

  1. any purchasable object, ware

Declension

Neuter a-stem declension of क्रयाणक (krayāṇaka)
Singular Dual Plural
Nominative क्रयाणकम्
krayāṇakam
क्रयाणके
krayāṇake
क्रयाणकानि / क्रयाणका¹
krayāṇakāni / krayāṇakā¹
Vocative क्रयाणक
krayāṇaka
क्रयाणके
krayāṇake
क्रयाणकानि / क्रयाणका¹
krayāṇakāni / krayāṇakā¹
Accusative क्रयाणकम्
krayāṇakam
क्रयाणके
krayāṇake
क्रयाणकानि / क्रयाणका¹
krayāṇakāni / krayāṇakā¹
Instrumental क्रयाणकेन
krayāṇakena
क्रयाणकाभ्याम्
krayāṇakābhyām
क्रयाणकैः / क्रयाणकेभिः¹
krayāṇakaiḥ / krayāṇakebhiḥ¹
Dative क्रयाणकाय
krayāṇakāya
क्रयाणकाभ्याम्
krayāṇakābhyām
क्रयाणकेभ्यः
krayāṇakebhyaḥ
Ablative क्रयाणकात्
krayāṇakāt
क्रयाणकाभ्याम्
krayāṇakābhyām
क्रयाणकेभ्यः
krayāṇakebhyaḥ
Genitive क्रयाणकस्य
krayāṇakasya
क्रयाणकयोः
krayāṇakayoḥ
क्रयाणकानाम्
krayāṇakānām
Locative क्रयाणके
krayāṇake
क्रयाणकयोः
krayāṇakayoḥ
क्रयाणकेषु
krayāṇakeṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.