कुशल

Hindi

Etymology

Learned borrowing from Sanskrit कुशल (kúśala).

Pronunciation

  • (Delhi Hindi) IPA(key): /kʊ.ʃəl/, [kʊ.ʃɐl]

Adjective

कुशल • (kuśal) (indeclinable)

  1. skilled, experienced
  2. prosperous; healthy, well; good
    Synonym: ख़ुशहाल (xuśhāl)
    मैं अमेरिका आके कुशल बन गया हूँ।
    ma͠i amerikā āke kuśal ban gayā hū̃.
    I have come to America and prospered.

Noun

कुशल • (kuśal) m or f

  1. (good) health; well-being
  2. fortune, luck

Declension

References

Nepali

Etymology

Learned borrowing from Sanskrit kúśala.

Pronunciation

  • IPA(key): [kusʌl]
  • Phonetic Devanagari: कुसल्

Adjective

कुशल • (kuśal)

  1. prosperous, healthy, well, good

Proper noun

कुशल • (kuśal) m

  1. a male given name, Kushal, from Sanskrit

Declension

Declension of कुशल
Singular
nominative कुशल [kusʌl]
accusative कुशललाई [kusʌlläi]
instrumental/ergative कुशलले [kusʌlle]
dative कुशललाई [kusʌlläi]
ablative कुशलबाट [kusʌlloʈʌ]
genitive कुशलको [kusʌlko]
locative कुशलमा [kusʌlmä]
Notes:
  • -को (-ko) becomes:
    • -का (-kā) when followed by a plural noun.
    • -की (-kī) when followed by a feminine noun.

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Adjective

कुशल • (kúśala) stem

  1. right, proper, suitable, good
  2. well, healthy, in good condition, prosperous
  3. fit for, competent, able, skilful, clever, conversant with

Declension

Masculine a-stem declension of कुशल (kúśala)
Singular Dual Plural
Nominative कुशलः
kúśalaḥ
कुशलौ / कुशला¹
kúśalau / kúśalā¹
कुशलाः / कुशलासः¹
kúśalāḥ / kúśalāsaḥ¹
Vocative कुशल
kúśala
कुशलौ / कुशला¹
kúśalau / kúśalā¹
कुशलाः / कुशलासः¹
kúśalāḥ / kúśalāsaḥ¹
Accusative कुशलम्
kúśalam
कुशलौ / कुशला¹
kúśalau / kúśalā¹
कुशलान्
kúśalān
Instrumental कुशलेन
kúśalena
कुशलाभ्याम्
kúśalābhyām
कुशलैः / कुशलेभिः¹
kúśalaiḥ / kúśalebhiḥ¹
Dative कुशलाय
kúśalāya
कुशलाभ्याम्
kúśalābhyām
कुशलेभ्यः
kúśalebhyaḥ
Ablative कुशलात्
kúśalāt
कुशलाभ्याम्
kúśalābhyām
कुशलेभ्यः
kúśalebhyaḥ
Genitive कुशलस्य
kúśalasya
कुशलयोः
kúśalayoḥ
कुशलानाम्
kúśalānām
Locative कुशले
kúśale
कुशलयोः
kúśalayoḥ
कुशलेषु
kúśaleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कुशला (kúśalā)
Singular Dual Plural
Nominative कुशला
kúśalā
कुशले
kúśale
कुशलाः
kúśalāḥ
Vocative कुशले
kúśale
कुशले
kúśale
कुशलाः
kúśalāḥ
Accusative कुशलाम्
kúśalām
कुशले
kúśale
कुशलाः
kúśalāḥ
Instrumental कुशलया / कुशला¹
kúśalayā / kúśalā¹
कुशलाभ्याम्
kúśalābhyām
कुशलाभिः
kúśalābhiḥ
Dative कुशलायै
kúśalāyai
कुशलाभ्याम्
kúśalābhyām
कुशलाभ्यः
kúśalābhyaḥ
Ablative कुशलायाः / कुशलायै²
kúśalāyāḥ / kúśalāyai²
कुशलाभ्याम्
kúśalābhyām
कुशलाभ्यः
kúśalābhyaḥ
Genitive कुशलायाः / कुशलायै²
kúśalāyāḥ / kúśalāyai²
कुशलयोः
kúśalayoḥ
कुशलानाम्
kúśalānām
Locative कुशलायाम्
kúśalāyām
कुशलयोः
kúśalayoḥ
कुशलासु
kúśalāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कुशल (kúśala)
Singular Dual Plural
Nominative कुशलम्
kúśalam
कुशले
kúśale
कुशलानि / कुशला¹
kúśalāni / kúśalā¹
Vocative कुशल
kúśala
कुशले
kúśale
कुशलानि / कुशला¹
kúśalāni / kúśalā¹
Accusative कुशलम्
kúśalam
कुशले
kúśale
कुशलानि / कुशला¹
kúśalāni / kúśalā¹
Instrumental कुशलेन
kúśalena
कुशलाभ्याम्
kúśalābhyām
कुशलैः / कुशलेभिः¹
kúśalaiḥ / kúśalebhiḥ¹
Dative कुशलाय
kúśalāya
कुशलाभ्याम्
kúśalābhyām
कुशलेभ्यः
kúśalebhyaḥ
Ablative कुशलात्
kúśalāt
कुशलाभ्याम्
kúśalābhyām
कुशलेभ्यः
kúśalebhyaḥ
Genitive कुशलस्य
kúśalasya
कुशलयोः
kúśalayoḥ
कुशलानाम्
kúśalānām
Locative कुशले
kúśale
कुशलयोः
kúśalayoḥ
कुशलेषु
kúśaleṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: कुशल (kuśal) (learned)
  • Nepali: कुशल (kuśal) (learned)
  • Tocharian B: kuśal (learned)

Noun

कुशल • (kúśala) stem, n

  1. welfare, well-being, prosperous condition, happiness
  2. benevolence
  3. virtue
  4. cleverness, competence, ability

Declension

Neuter a-stem declension of कुशल (kúśala)
Singular Dual Plural
Nominative कुशलम्
kúśalam
कुशले
kúśale
कुशलानि / कुशला¹
kúśalāni / kúśalā¹
Vocative कुशल
kúśala
कुशले
kúśale
कुशलानि / कुशला¹
kúśalāni / kúśalā¹
Accusative कुशलम्
kúśalam
कुशले
kúśale
कुशलानि / कुशला¹
kúśalāni / kúśalā¹
Instrumental कुशलेन
kúśalena
कुशलाभ्याम्
kúśalābhyām
कुशलैः / कुशलेभिः¹
kúśalaiḥ / kúśalebhiḥ¹
Dative कुशलाय
kúśalāya
कुशलाभ्याम्
kúśalābhyām
कुशलेभ्यः
kúśalebhyaḥ
Ablative कुशलात्
kúśalāt
कुशलाभ्याम्
kúśalābhyām
कुशलेभ्यः
kúśalebhyaḥ
Genitive कुशलस्य
kúśalasya
कुशलयोः
kúśalayoḥ
कुशलानाम्
kúśalānām
Locative कुशले
kúśale
कुशलयोः
kúśalayoḥ
कुशलेषु
kúśaleṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.