कुल्फ

See also: कलफ़

Sanskrit

Alternative forms

Alternative scripts

Etymology

Derived from Dravidian. Compare Malayalam കുലി (kuli).

Pronunciation

Noun

कुल्फ • (kulpha) stem, m

  1. ankle

Declension

Masculine a-stem declension of कुल्फ (kulphá)
Singular Dual Plural
Nominative कुल्फः
kulpháḥ
कुल्फौ / कुल्फा¹
kulphaú / kulphā́¹
कुल्फाः / कुल्फासः¹
kulphā́ḥ / kulphā́saḥ¹
Vocative कुल्फ
kúlpha
कुल्फौ / कुल्फा¹
kúlphau / kúlphā¹
कुल्फाः / कुल्फासः¹
kúlphāḥ / kúlphāsaḥ¹
Accusative कुल्फम्
kulphám
कुल्फौ / कुल्फा¹
kulphaú / kulphā́¹
कुल्फान्
kulphā́n
Instrumental कुल्फेन
kulphéna
कुल्फाभ्याम्
kulphā́bhyām
कुल्फैः / कुल्फेभिः¹
kulphaíḥ / kulphébhiḥ¹
Dative कुल्फाय
kulphā́ya
कुल्फाभ्याम्
kulphā́bhyām
कुल्फेभ्यः
kulphébhyaḥ
Ablative कुल्फात्
kulphā́t
कुल्फाभ्याम्
kulphā́bhyām
कुल्फेभ्यः
kulphébhyaḥ
Genitive कुल्फस्य
kulphásya
कुल्फयोः
kulpháyoḥ
कुल्फानाम्
kulphā́nām
Locative कुल्फे
kulphé
कुल्फयोः
kulpháyoḥ
कुल्फेषु
kulphéṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.