कुर्कुट

Sanskrit

Alternative scripts

Pronunciation

Noun

कुर्कुट • (kurkuṭa) stem, m (Classical Sanskrit)

  1. alternative form of कुक्कुट (kukkuṭá)

Declension

Masculine a-stem declension of कुर्कुट (kurkuṭa)
Singular Dual Plural
Nominative कुर्कुटः
kurkuṭaḥ
कुर्कुटौ
kurkuṭau
कुर्कुटाः
kurkuṭāḥ
Vocative कुर्कुट
kurkuṭa
कुर्कुटौ
kurkuṭau
कुर्कुटाः
kurkuṭāḥ
Accusative कुर्कुटम्
kurkuṭam
कुर्कुटौ
kurkuṭau
कुर्कुटान्
kurkuṭān
Instrumental कुर्कुटेन
kurkuṭena
कुर्कुटाभ्याम्
kurkuṭābhyām
कुर्कुटैः
kurkuṭaiḥ
Dative कुर्कुटाय
kurkuṭāya
कुर्कुटाभ्याम्
kurkuṭābhyām
कुर्कुटेभ्यः
kurkuṭebhyaḥ
Ablative कुर्कुटात्
kurkuṭāt
कुर्कुटाभ्याम्
kurkuṭābhyām
कुर्कुटेभ्यः
kurkuṭebhyaḥ
Genitive कुर्कुटस्य
kurkuṭasya
कुर्कुटयोः
kurkuṭayoḥ
कुर्कुटानाम्
kurkuṭānām
Locative कुर्कुटे
kurkuṭe
कुर्कुटयोः
kurkuṭayoḥ
कुर्कुटेषु
kurkuṭeṣu

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.