कुण्डलिनी
Sanskrit
Noun
कुण्डलिनी • (kuṇḍalinī) stem, f
Declension
Feminine ī-stem declension of कुण्डलिनी | |||
---|---|---|---|
Nom. sg. | कुण्डलिनी (kuṇḍalinī) | ||
Gen. sg. | कुण्डलिन्याः (kuṇḍalinyāḥ) | ||
Singular | Dual | Plural | |
Nominative | कुण्डलिनी (kuṇḍalinī) | कुण्डलिन्यौ (kuṇḍalinyau) | कुण्डलिन्यः (kuṇḍalinyaḥ) |
Vocative | कुण्डलिनि (kuṇḍalini) | कुण्डलिन्यौ (kuṇḍalinyau) | कुण्डलिन्यः (kuṇḍalinyaḥ) |
Accusative | कुण्डलिनीम् (kuṇḍalinīm) | कुण्डलिन्यौ (kuṇḍalinyau) | कुण्डलिनीः (kuṇḍalinīḥ) |
Instrumental | कुण्डलिन्या (kuṇḍalinyā) | कुण्डलिनीभ्याम् (kuṇḍalinībhyām) | कुण्डलिनीभिः (kuṇḍalinībhiḥ) |
Dative | कुण्डलिन्यै (kuṇḍalinyai) | कुण्डलिनीभ्याम् (kuṇḍalinībhyām) | कुण्डलिनीभ्यः (kuṇḍalinībhyaḥ) |
Ablative | कुण्डलिन्याः (kuṇḍalinyāḥ) | कुण्डलिनीभ्याम् (kuṇḍalinībhyām) | कुण्डलिनीभ्यः (kuṇḍalinībhyaḥ) |
Genitive | कुण्डलिन्याः (kuṇḍalinyāḥ) | कुण्डलिन्योः (kuṇḍalinyoḥ) | कुण्डलिनीनाम् (kuṇḍalinīnām) |
Locative | कुण्डलिन्याम् (kuṇḍalinyām) | कुण्डलिन्योः (kuṇḍalinyoḥ) | कुण्डलिनीषु (kuṇḍalinīṣu) |
References
- Monier Williams (1899) “कुण्डलिनी”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 0290.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.