कर्क्ष्यति

Sanskrit

Alternative forms

Pronunciation

Verb

कर्क्ष्यति • (karkṣyati) third-singular present indicative (root कृष्, future)

  1. future of कृष् (kṛṣ)

Conjugation

Future: कर्क्ष्यति (karkṣyáti), कर्क्ष्यते (karkṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कर्क्ष्यति
karkṣyáti
कर्क्ष्यतः
karkṣyátaḥ
कर्क्ष्यन्ति
karkṣyánti
कर्क्ष्यते
karkṣyáte
कर्क्ष्येते
karkṣyéte
कर्क्ष्यन्ते
karkṣyánte
Second कर्क्ष्यसि
karkṣyási
कर्क्ष्यथः
karkṣyáthaḥ
कर्क्ष्यथ
karkṣyátha
कर्क्ष्यसे
karkṣyáse
कर्क्ष्येथे
karkṣyéthe
कर्क्ष्यध्वे
karkṣyádhve
First कर्क्ष्यामि
karkṣyā́mi
कर्क्ष्यावः
karkṣyā́vaḥ
कर्क्ष्यामः
karkṣyā́maḥ
कर्क्ष्ये
karkṣyé
कर्क्ष्यावहे
karkṣyā́vahe
कर्क्ष्यामहे
karkṣyā́mahe
Participles
कर्क्ष्यत्
karkṣyát
कर्क्ष्यमाण
karkṣyámāṇa
Conditional: अकर्क्ष्यत् (ákarkṣyat), अकर्क्ष्यत (ákarkṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकर्क्ष्यत्
ákarkṣyat
अकर्क्ष्यताम्
ákarkṣyatām
अकर्क्ष्यन्
ákarkṣyan
अकर्क्ष्यत
ákarkṣyata
अकर्क्ष्येताम्
ákarkṣyetām
अकर्क्ष्यन्त
ákarkṣyanta
Second अकर्क्ष्यः
ákarkṣyaḥ
अकर्क्ष्यतम्
ákarkṣyatam
अकर्क्ष्यत
ákarkṣyata
अकर्क्ष्यथाः
ákarkṣyathāḥ
अकर्क्ष्येथाम्
ákarkṣyethām
अकर्क्ष्यध्वम्
ákarkṣyadhvam
First अकर्क्ष्यम्
ákarkṣyam
अकर्क्ष्याव
ákarkṣyāva
अकर्क्ष्याम
ákarkṣyāma
अकर्क्ष्ये
ákarkṣye
अकर्क्ष्यावहि
ákarkṣyāvahi
अकर्क्ष्यामहि
ákarkṣyāmahi
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.