कन्दरा

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /kən.d̪ə.ɾɑː/, [kɐ̃n̪.d̪ɐ.ɾäː]

Noun

कन्दरा • (kandarā) f

  1. Alternative spelling of कंदरा (kandrā)

Sanskrit

Alternative scripts

Etymology

Feminine of कन्दर (kandara).

Pronunciation

Noun

कन्दरा • (kandarā) stem, f

  1. "great cliff", an artificial or natural cave, glen, defile, valley

Declension

Feminine ā-stem declension of कन्दरा (kandarā)
Singular Dual Plural
Nominative कन्दरा
kandarā
कन्दरे
kandare
कन्दराः
kandarāḥ
Vocative कन्दरे
kandare
कन्दरे
kandare
कन्दराः
kandarāḥ
Accusative कन्दराम्
kandarām
कन्दरे
kandare
कन्दराः
kandarāḥ
Instrumental कन्दरया / कन्दरा¹
kandarayā / kandarā¹
कन्दराभ्याम्
kandarābhyām
कन्दराभिः
kandarābhiḥ
Dative कन्दरायै
kandarāyai
कन्दराभ्याम्
kandarābhyām
कन्दराभ्यः
kandarābhyaḥ
Ablative कन्दरायाः / कन्दरायै²
kandarāyāḥ / kandarāyai²
कन्दराभ्याम्
kandarābhyām
कन्दराभ्यः
kandarābhyaḥ
Genitive कन्दरायाः / कन्दरायै²
kandarāyāḥ / kandarāyai²
कन्दरयोः
kandarayoḥ
कन्दराणाम्
kandarāṇām
Locative कन्दरायाम्
kandarāyām
कन्दरयोः
kandarayoḥ
कन्दरासु
kandarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.