कञ्चन

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /kən.t͡ʃən/, [kɐ̃n.t͡ʃɐ̃n]

Noun

कञ्चन • (kañcan) m

  1. Alternative spelling of कंचन (kañcan)

Declension

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *kn̥h₂ónks (golden, honey-colored). Cognate with Ancient Greek κνηκός (knēkós, pale yellow), Latin canicae (bran), Middle Welsh canecon (gold) and Old English huniġ (English honey).

Pronunciation

Noun

कञ्चन • (kañcana) stem, m

  1. kind of yellow pigment
  2. gold

Declension

Masculine a-stem declension of कञ्चन
Nom. sg. काञ्चनः (kāñcanaḥ)
Gen. sg. काञ्चनस्य (kāñcanasya)
Singular Dual Plural
Nominative काञ्चनः (kāñcanaḥ) काञ्चनौ (kāñcanau) काञ्चनाः (kāñcanāḥ)
Vocative काञ्चन (kāñcana) काञ्चनौ (kāñcanau) काञ्चनाः (kāñcanāḥ)
Accusative काञ्चनम् (kāñcanam) काञ्चनौ (kāñcanau) काञ्चनान् (kāñcanān)
Instrumental काञ्चनेन (kāñcanena) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनैः (kāñcanaiḥ)
Dative काञ्चनाय (kāñcanāya) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनेभ्यः (kāñcanebhyaḥ)
Ablative काञ्चनात् (kāñcanāt) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनेभ्यः (kāñcanebhyaḥ)
Genitive काञ्चनस्य (kāñcanasya) काञ्चनयोः (kāñcanayoḥ) काञ्चनानाम् (kāñcanānām)
Locative काञ्चने (kāñcane) काञ्चनयोः (kāñcanayoḥ) काञ्चनेषु (kāñcaneṣu)

Adjective

कञ्चन • (kañcana)

  1. golden

Declension

Masculine a-stem declension of कञ्चन
Nom. sg. कञ्चनः (kañcanaḥ)
Gen. sg. कञ्चनस्य (kañcanasya)
Singular Dual Plural
Nominative कञ्चनः (kañcanaḥ) कञ्चनौ (kañcanau) कञ्चनाः (kañcanāḥ)
Vocative कञ्चन (kañcana) कञ्चनौ (kañcanau) कञ्चनाः (kañcanāḥ)
Accusative कञ्चनम् (kañcanam) कञ्चनौ (kañcanau) कञ्चनान् (kañcanān)
Instrumental कञ्चनेन (kañcanena) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनैः (kañcanaiḥ)
Dative कञ्चनाय (kañcanāya) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनेभ्यः (kañcanebhyaḥ)
Ablative कञ्चनात् (kañcanāt) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनेभ्यः (kañcanebhyaḥ)
Genitive कञ्चनस्य (kañcanasya) कञ्चनयोः (kañcanayoḥ) कञ्चनानाम् (kañcanānām)
Locative कञ्चने (kañcane) कञ्चनयोः (kañcanayoḥ) कञ्चनेषु (kañcaneṣu)
Feminine ā-stem declension of कञ्चन
Nom. sg. कञ्चना (kañcanā)
Gen. sg. कञ्चनायाः (kañcanāyāḥ)
Singular Dual Plural
Nominative कञ्चना (kañcanā) कञ्चने (kañcane) कञ्चनाः (kañcanāḥ)
Vocative कञ्चने (kañcane) कञ्चने (kañcane) कञ्चनाः (kañcanāḥ)
Accusative कञ्चनाम् (kañcanām) कञ्चने (kañcane) कञ्चनाः (kañcanāḥ)
Instrumental कञ्चनया (kañcanayā) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनाभिः (kañcanābhiḥ)
Dative कञ्चनायै (kañcanāyai) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनाभ्यः (kañcanābhyaḥ)
Ablative कञ्चनायाः (kañcanāyāḥ) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनाभ्यः (kañcanābhyaḥ)
Genitive कञ्चनायाः (kañcanāyāḥ) कञ्चनयोः (kañcanayoḥ) कञ्चनानाम् (kañcanānām)
Locative कञ्चनायाम् (kañcanāyām) कञ्चनयोः (kañcanayoḥ) कञ्चनासु (kañcanāsu)
Neuter a-stem declension of कञ्चन
Nom. sg. कञ्चनम् (kañcanam)
Gen. sg. कञ्चनस्य (kañcanasya)
Singular Dual Plural
Nominative कञ्चनम् (kañcanam) कञ्चने (kañcane) कञ्चनानि (kañcanāni)
Vocative कञ्चन (kañcana) कञ्चने (kañcane) कञ्चनानि (kañcanāni)
Accusative कञ्चनम् (kañcanam) कञ्चने (kañcane) कञ्चनानि (kañcanāni)
Instrumental कञ्चनेन (kañcanena) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनैः (kañcanaiḥ)
Dative कञ्चनाय (kañcanāya) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनेभ्यः (kañcanebhyaḥ)
Ablative कञ्चनात् (kañcanāt) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनेभ्यः (kañcanebhyaḥ)
Genitive कञ्चनस्य (kañcanasya) कञ्चनयोः (kañcanayoḥ) कञ्चनानाम् (kañcanānām)
Locative कञ्चने (kañcane) कञ्चनयोः (kañcanayoḥ) कञ्चनेषु (kañcaneṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.