कङ्कत

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

कङ्कत • (kaṅkata) stem, m

  1. comb

Declension

Masculine a-stem declension of कङ्कत (kaṅkata)
Singular Dual Plural
Nominative कङ्कतः
kaṅkataḥ
कङ्कतौ / कङ्कता¹
kaṅkatau / kaṅkatā¹
कङ्कताः / कङ्कतासः¹
kaṅkatāḥ / kaṅkatāsaḥ¹
Vocative कङ्कत
kaṅkata
कङ्कतौ / कङ्कता¹
kaṅkatau / kaṅkatā¹
कङ्कताः / कङ्कतासः¹
kaṅkatāḥ / kaṅkatāsaḥ¹
Accusative कङ्कतम्
kaṅkatam
कङ्कतौ / कङ्कता¹
kaṅkatau / kaṅkatā¹
कङ्कतान्
kaṅkatān
Instrumental कङ्कतेन
kaṅkatena
कङ्कताभ्याम्
kaṅkatābhyām
कङ्कतैः / कङ्कतेभिः¹
kaṅkataiḥ / kaṅkatebhiḥ¹
Dative कङ्कताय
kaṅkatāya
कङ्कताभ्याम्
kaṅkatābhyām
कङ्कतेभ्यः
kaṅkatebhyaḥ
Ablative कङ्कतात्
kaṅkatāt
कङ्कताभ्याम्
kaṅkatābhyām
कङ्कतेभ्यः
kaṅkatebhyaḥ
Genitive कङ्कतस्य
kaṅkatasya
कङ्कतयोः
kaṅkatayoḥ
कङ्कतानाम्
kaṅkatānām
Locative कङ्कते
kaṅkate
कङ्कतयोः
kaṅkatayoḥ
कङ्कतेषु
kaṅkateṣu
Notes
  • ¹Vedic

Descendants

  • Assamese: কাঁকৈ (kãkoi)
  • Bengali: কঙ্কত (koṅkot), কাঁকই (kãkoi)
  • Maharastri Prakrit: 𑀓𑀁𑀓𑀬 (kaṃkaya)
  • Hindi: कंघी (kaṅghī)
  • Punjabi: ਕੰਘੀ (kaṅghī), ਕੰਘਾ (kaṅghā), ਕੰਙਾ (kãṅā) (archaic)
  • Sindhi: ڪنَگو
  • Sylheti: ꠇꠣꠇꠂ (xaxoi)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.