ओतु

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Háwtuṣ, from Proto-Indo-European *h₁éw-tu-s, from *weh₁y- (to weave).

Pronunciation

Noun

ओतु • (ótu) stem, m

  1. the yarn of a web
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.9.2:
      नाहं तन्तुं न वि जानाम्य्ओतुं न यं वयन्ति समरेऽतमानाः।
      nāhaṃ tantuṃ na vi jānāmyotuṃ na yaṃ vayanti samareʼtamānāḥ.
      I know not either warp or woof, I know not the web they weave when moving to the contest.

Declension

Masculine u-stem declension of ओतु (ótu)
Singular Dual Plural
Nominative ओतुः
ótuḥ
ओतू
ótū
ओतवः
ótavaḥ
Vocative ओतो
óto
ओतू
ótū
ओतवः
ótavaḥ
Accusative ओतुम्
ótum
ओतू
ótū
ओतून्
ótūn
Instrumental ओतुना / ओत्वा¹
ótunā / ótvā¹
ओतुभ्याम्
ótubhyām
ओतुभिः
ótubhiḥ
Dative ओतवे / ओत्वे¹
ótave / ótve¹
ओतुभ्याम्
ótubhyām
ओतुभ्यः
ótubhyaḥ
Ablative ओतोः / ओत्वः¹
ótoḥ / ótvaḥ¹
ओतुभ्याम्
ótubhyām
ओतुभ्यः
ótubhyaḥ
Genitive ओतोः / ओत्वः¹
ótoḥ / ótvaḥ¹
ओत्वोः
ótvoḥ
ओतूनाम्
ótūnām
Locative ओतौ
ótau
ओत्वोः
ótvoḥ
ओतुषु
ótuṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.