उत्पीठिका

Hindi

Etymology

Borrowed from Sanskrit उत्पीठिका (utpīṭhikā).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʊt̪.piː.ʈʰɪ.kɑː/, [ʊt̪.piː.ʈʰɪ.käː]

Noun

उत्पीठिका • (utpīṭhikā) f (Urdu spelling اتپیٹھکا)

  1. table
    Synonyms: मेज़ (mez), टेबल (ṭebal)

Declension

Sanskrit

Alternative scripts

Etymology

From उद्- (ud-) + पीठ (pīṭha) + -इका (-ikā).

Pronunciation

  • (Classical) IPA(key): /ut̪ˈpiː.ʈʰi.kɑː/, [ut̪̚ˈpiː.ʈʰi.kɑː]

Noun

उत्पीठिका • (utpīṭhikā) stem, f

  1. (neologism) table

Declension

Feminine ā-stem declension of उत्पीठिका (utpīṭhikā)
Singular Dual Plural
Nominative उत्पीठिका
utpīṭhikā
उत्पीठिके
utpīṭhike
उत्पीठिकाः
utpīṭhikāḥ
Vocative उत्पीठिके
utpīṭhike
उत्पीठिके
utpīṭhike
उत्पीठिकाः
utpīṭhikāḥ
Accusative उत्पीठिकाम्
utpīṭhikām
उत्पीठिके
utpīṭhike
उत्पीठिकाः
utpīṭhikāḥ
Instrumental उत्पीठिकया / उत्पीठिका¹
utpīṭhikayā / utpīṭhikā¹
उत्पीठिकाभ्याम्
utpīṭhikābhyām
उत्पीठिकाभिः
utpīṭhikābhiḥ
Dative उत्पीठिकायै
utpīṭhikāyai
उत्पीठिकाभ्याम्
utpīṭhikābhyām
उत्पीठिकाभ्यः
utpīṭhikābhyaḥ
Ablative उत्पीठिकायाः / उत्पीठिकायै²
utpīṭhikāyāḥ / utpīṭhikāyai²
उत्पीठिकाभ्याम्
utpīṭhikābhyām
उत्पीठिकाभ्यः
utpīṭhikābhyaḥ
Genitive उत्पीठिकायाः / उत्पीठिकायै²
utpīṭhikāyāḥ / utpīṭhikāyai²
उत्पीठिकयोः
utpīṭhikayoḥ
उत्पीठिकानाम्
utpīṭhikānām
Locative उत्पीठिकायाम्
utpīṭhikāyām
उत्पीठिकयोः
utpīṭhikayoḥ
उत्पीठिकासु
utpīṭhikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.