आवश्यक
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /ɑː.ʋəʃ.jək/, [äː.ʋɐʃ.jɐk]
Adjective
आवश्यक • (āvaśyak) (indeclinable, Urdu spelling آوشیک)
Synonyms
- ज़रूरी (zarūrī)
Marathi
Nepali
Pronunciation
Sanskrit
Etymology
From अवश्य (avaśya, “necessarily”), itself from अ- (a-, “a-, un-”) + वश्य (vaśya, “subjected, tamed”).
Declension
Masculine a-stem declension of आवश्यक (āvaśyaka) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | आवश्यकः āvaśyakaḥ |
आवश्यकौ / आवश्यका¹ āvaśyakau / āvaśyakā¹ |
आवश्यकाः / आवश्यकासः¹ āvaśyakāḥ / āvaśyakāsaḥ¹ |
Vocative | आवश्यक āvaśyaka |
आवश्यकौ / आवश्यका¹ āvaśyakau / āvaśyakā¹ |
आवश्यकाः / आवश्यकासः¹ āvaśyakāḥ / āvaśyakāsaḥ¹ |
Accusative | आवश्यकम् āvaśyakam |
आवश्यकौ / आवश्यका¹ āvaśyakau / āvaśyakā¹ |
आवश्यकान् āvaśyakān |
Instrumental | आवश्यकेन āvaśyakena |
आवश्यकाभ्याम् āvaśyakābhyām |
आवश्यकैः / आवश्यकेभिः¹ āvaśyakaiḥ / āvaśyakebhiḥ¹ |
Dative | आवश्यकाय āvaśyakāya |
आवश्यकाभ्याम् āvaśyakābhyām |
आवश्यकेभ्यः āvaśyakebhyaḥ |
Ablative | आवश्यकात् āvaśyakāt |
आवश्यकाभ्याम् āvaśyakābhyām |
आवश्यकेभ्यः āvaśyakebhyaḥ |
Genitive | आवश्यकस्य āvaśyakasya |
आवश्यकयोः āvaśyakayoḥ |
आवश्यकानाम् āvaśyakānām |
Locative | आवश्यके āvaśyake |
आवश्यकयोः āvaśyakayoḥ |
आवश्यकेषु āvaśyakeṣu |
Notes |
|
Feminine ā-stem declension of आवश्यिका (āvaśyikā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | आवश्यिका āvaśyikā |
आवश्यिके āvaśyike |
आवश्यिकाः āvaśyikāḥ |
Vocative | आवश्यिके āvaśyike |
आवश्यिके āvaśyike |
आवश्यिकाः āvaśyikāḥ |
Accusative | आवश्यिकाम् āvaśyikām |
आवश्यिके āvaśyike |
आवश्यिकाः āvaśyikāḥ |
Instrumental | आवश्यिकया / आवश्यिका¹ āvaśyikayā / āvaśyikā¹ |
आवश्यिकाभ्याम् āvaśyikābhyām |
आवश्यिकाभिः āvaśyikābhiḥ |
Dative | आवश्यिकायै āvaśyikāyai |
आवश्यिकाभ्याम् āvaśyikābhyām |
आवश्यिकाभ्यः āvaśyikābhyaḥ |
Ablative | आवश्यिकायाः / आवश्यिकायै² āvaśyikāyāḥ / āvaśyikāyai² |
आवश्यिकाभ्याम् āvaśyikābhyām |
आवश्यिकाभ्यः āvaśyikābhyaḥ |
Genitive | आवश्यिकायाः / आवश्यिकायै² āvaśyikāyāḥ / āvaśyikāyai² |
आवश्यिकयोः āvaśyikayoḥ |
आवश्यिकानाम् āvaśyikānām |
Locative | आवश्यिकायाम् āvaśyikāyām |
आवश्यिकयोः āvaśyikayoḥ |
आवश्यिकासु āvaśyikāsu |
Notes |
|
Neuter a-stem declension of आवश्यक (āvaśyaka) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | आवश्यकम् āvaśyakam |
आवश्यके āvaśyake |
आवश्यकानि / आवश्यका¹ āvaśyakāni / āvaśyakā¹ |
Vocative | आवश्यक āvaśyaka |
आवश्यके āvaśyake |
आवश्यकानि / आवश्यका¹ āvaśyakāni / āvaśyakā¹ |
Accusative | आवश्यकम् āvaśyakam |
आवश्यके āvaśyake |
आवश्यकानि / आवश्यका¹ āvaśyakāni / āvaśyakā¹ |
Instrumental | आवश्यकेन āvaśyakena |
आवश्यकाभ्याम् āvaśyakābhyām |
आवश्यकैः / आवश्यकेभिः¹ āvaśyakaiḥ / āvaśyakebhiḥ¹ |
Dative | आवश्यकाय āvaśyakāya |
आवश्यकाभ्याम् āvaśyakābhyām |
आवश्यकेभ्यः āvaśyakebhyaḥ |
Ablative | आवश्यकात् āvaśyakāt |
आवश्यकाभ्याम् āvaśyakābhyām |
आवश्यकेभ्यः āvaśyakebhyaḥ |
Genitive | आवश्यकस्य āvaśyakasya |
आवश्यकयोः āvaśyakayoḥ |
आवश्यकानाम् āvaśyakānām |
Locative | आवश्यके āvaśyake |
आवश्यकयोः āvaśyakayoḥ |
आवश्यकेषु āvaśyakeṣu |
Notes |
|
Derived terms
- आवश्यकता (āvaśyakatā)
Descendants
References
- Monier Williams (1899) “आवश्यक”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 155/1.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.