आवश्यक

Hindi

Etymology

Borrowed from Sanskrit आवश्यक (āvaśyaka).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɑː.ʋəʃ.jək/, [äː.ʋɐʃ.jɐk]

Adjective

आवश्यक • (āvaśyak) (indeclinable, Urdu spelling آوشیک)

  1. necessary
  2. required
  3. essential
  4. inevitable

Synonyms

Derived terms

Marathi

Etymology

Borrowed from Sanskrit आवश्यक (āvaśyaka).

Adjective

आवश्यक • (āvaśyak)

  1. necessary
  2. inevitable

Nepali

Etymology

Borrowed from Sanskrit आवश्यक (āvaśyaka).

Pronunciation

  • IPA(key): [äbʌ.sek]
  • Phonetic Devanagari: आबअसेक्
  • IPA(key): [äwʌ.sek]
  • Phonetic Devanagari: आओसेक्

Adjective

आवश्यक • (āvaśyak or āwaśyak)

  1. necessary
  2. inevitable

Sanskrit

Etymology

From अवश्य (avaśya, necessarily), itself from अ- (a-, a-, un-) + वश्य (vaśya, subjected, tamed).

Pronunciation

Adjective

आवश्यक • (āvaśyaka) stem

  1. necessary, required
  2. inevitable, inexorable

Declension

Masculine a-stem declension of आवश्यक (āvaśyaka)
Singular Dual Plural
Nominative आवश्यकः
āvaśyakaḥ
आवश्यकौ / आवश्यका¹
āvaśyakau / āvaśyakā¹
आवश्यकाः / आवश्यकासः¹
āvaśyakāḥ / āvaśyakāsaḥ¹
Vocative आवश्यक
āvaśyaka
आवश्यकौ / आवश्यका¹
āvaśyakau / āvaśyakā¹
आवश्यकाः / आवश्यकासः¹
āvaśyakāḥ / āvaśyakāsaḥ¹
Accusative आवश्यकम्
āvaśyakam
आवश्यकौ / आवश्यका¹
āvaśyakau / āvaśyakā¹
आवश्यकान्
āvaśyakān
Instrumental आवश्यकेन
āvaśyakena
आवश्यकाभ्याम्
āvaśyakābhyām
आवश्यकैः / आवश्यकेभिः¹
āvaśyakaiḥ / āvaśyakebhiḥ¹
Dative आवश्यकाय
āvaśyakāya
आवश्यकाभ्याम्
āvaśyakābhyām
आवश्यकेभ्यः
āvaśyakebhyaḥ
Ablative आवश्यकात्
āvaśyakāt
आवश्यकाभ्याम्
āvaśyakābhyām
आवश्यकेभ्यः
āvaśyakebhyaḥ
Genitive आवश्यकस्य
āvaśyakasya
आवश्यकयोः
āvaśyakayoḥ
आवश्यकानाम्
āvaśyakānām
Locative आवश्यके
āvaśyake
आवश्यकयोः
āvaśyakayoḥ
आवश्यकेषु
āvaśyakeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आवश्यिका (āvaśyikā)
Singular Dual Plural
Nominative आवश्यिका
āvaśyikā
आवश्यिके
āvaśyike
आवश्यिकाः
āvaśyikāḥ
Vocative आवश्यिके
āvaśyike
आवश्यिके
āvaśyike
आवश्यिकाः
āvaśyikāḥ
Accusative आवश्यिकाम्
āvaśyikām
आवश्यिके
āvaśyike
आवश्यिकाः
āvaśyikāḥ
Instrumental आवश्यिकया / आवश्यिका¹
āvaśyikayā / āvaśyikā¹
आवश्यिकाभ्याम्
āvaśyikābhyām
आवश्यिकाभिः
āvaśyikābhiḥ
Dative आवश्यिकायै
āvaśyikāyai
आवश्यिकाभ्याम्
āvaśyikābhyām
आवश्यिकाभ्यः
āvaśyikābhyaḥ
Ablative आवश्यिकायाः / आवश्यिकायै²
āvaśyikāyāḥ / āvaśyikāyai²
आवश्यिकाभ्याम्
āvaśyikābhyām
आवश्यिकाभ्यः
āvaśyikābhyaḥ
Genitive आवश्यिकायाः / आवश्यिकायै²
āvaśyikāyāḥ / āvaśyikāyai²
आवश्यिकयोः
āvaśyikayoḥ
आवश्यिकानाम्
āvaśyikānām
Locative आवश्यिकायाम्
āvaśyikāyām
आवश्यिकयोः
āvaśyikayoḥ
आवश्यिकासु
āvaśyikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आवश्यक (āvaśyaka)
Singular Dual Plural
Nominative आवश्यकम्
āvaśyakam
आवश्यके
āvaśyake
आवश्यकानि / आवश्यका¹
āvaśyakāni / āvaśyakā¹
Vocative आवश्यक
āvaśyaka
आवश्यके
āvaśyake
आवश्यकानि / आवश्यका¹
āvaśyakāni / āvaśyakā¹
Accusative आवश्यकम्
āvaśyakam
आवश्यके
āvaśyake
आवश्यकानि / आवश्यका¹
āvaśyakāni / āvaśyakā¹
Instrumental आवश्यकेन
āvaśyakena
आवश्यकाभ्याम्
āvaśyakābhyām
आवश्यकैः / आवश्यकेभिः¹
āvaśyakaiḥ / āvaśyakebhiḥ¹
Dative आवश्यकाय
āvaśyakāya
आवश्यकाभ्याम्
āvaśyakābhyām
आवश्यकेभ्यः
āvaśyakebhyaḥ
Ablative आवश्यकात्
āvaśyakāt
आवश्यकाभ्याम्
āvaśyakābhyām
आवश्यकेभ्यः
āvaśyakebhyaḥ
Genitive आवश्यकस्य
āvaśyakasya
आवश्यकयोः
āvaśyakayoḥ
आवश्यकानाम्
āvaśyakānām
Locative आवश्यके
āvaśyake
आवश्यकयोः
āvaśyakayoḥ
आवश्यकेषु
āvaśyakeṣu
Notes
  • ¹Vedic

Derived terms

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.