आञ्चीत्
Sanskrit
Conjugation
Aorist: आञ्चीत् (ā́ñcīt), आञ्चिष्ट (ā́ñciṣṭa) | ||||||
---|---|---|---|---|---|---|
Active | Mediopassive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | आञ्चीत् ā́ñcīt |
आञ्चिष्टाम् ā́ñciṣṭām |
आञ्चिषुः ā́ñciṣuḥ |
आञ्चिष्ट ā́ñciṣṭa |
आञ्चिषाताम् ā́ñciṣātām |
आञ्चिषत ā́ñciṣata |
Second | आञ्चीः ā́ñcīḥ |
आञ्चिष्टम् ā́ñciṣṭam |
आञ्चिष्ट ā́ñciṣṭa |
आञ्चिष्ठाः ā́ñciṣṭhāḥ |
आञ्चिषाथाम् ā́ñciṣāthām |
आञ्चिढ्वम् ā́ñciḍhvam |
First | आञ्चिषम् ā́ñciṣam |
आञ्चिष्व ā́ñciṣva |
आञ्चिष्म ā́ñciṣma |
आञ्चिषि ā́ñciṣi |
आञ्चिष्वहि ā́ñciṣvahi |
आञ्चिष्महि ā́ñciṣmahi |
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.