आञ्चीत्

Sanskrit

Pronunciation

Verb

आञ्चीत् • (āñcīt) third-singular present indicative (root अञ्च्, aorist)

  1. aorist of अञ्च् (añc)

Conjugation

Aorist: आञ्चीत् (ā́ñcīt), आञ्चिष्ट (ā́ñciṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आञ्चीत्
ā́ñcīt
आञ्चिष्टाम्
ā́ñciṣṭām
आञ्चिषुः
ā́ñciṣuḥ
आञ्चिष्ट
ā́ñciṣṭa
आञ्चिषाताम्
ā́ñciṣātām
आञ्चिषत
ā́ñciṣata
Second आञ्चीः
ā́ñcīḥ
आञ्चिष्टम्
ā́ñciṣṭam
आञ्चिष्ट
ā́ñciṣṭa
आञ्चिष्ठाः
ā́ñciṣṭhāḥ
आञ्चिषाथाम्
ā́ñciṣāthām
आञ्चिढ्वम्
ā́ñciḍhvam
First आञ्चिषम्
ā́ñciṣam
आञ्चिष्व
ā́ñciṣva
आञ्चिष्म
ā́ñciṣma
आञ्चिषि
ā́ñciṣi
आञ्चिष्वहि
ā́ñciṣvahi
आञ्चिष्महि
ā́ñciṣmahi
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.