अस्तित्व
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /əs.t̪ɪt̪.ʋᵊ/, [ɐs.t̪ɪt̪.wᵊ]
Sanskrit
Declension
Neuter a-stem declension of अस्तित्व (astitva) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अस्तित्वम् astitvam |
अस्तित्वे astitve |
अस्तित्वानि / अस्तित्वा¹ astitvāni / astitvā¹ |
Vocative | अस्तित्व astitva |
अस्तित्वे astitve |
अस्तित्वानि / अस्तित्वा¹ astitvāni / astitvā¹ |
Accusative | अस्तित्वम् astitvam |
अस्तित्वे astitve |
अस्तित्वानि / अस्तित्वा¹ astitvāni / astitvā¹ |
Instrumental | अस्तित्वेन astitvena |
अस्तित्वाभ्याम् astitvābhyām |
अस्तित्वैः / अस्तित्वेभिः¹ astitvaiḥ / astitvebhiḥ¹ |
Dative | अस्तित्वाय astitvāya |
अस्तित्वाभ्याम् astitvābhyām |
अस्तित्वेभ्यः astitvebhyaḥ |
Ablative | अस्तित्वात् astitvāt |
अस्तित्वाभ्याम् astitvābhyām |
अस्तित्वेभ्यः astitvebhyaḥ |
Genitive | अस्तित्वस्य astitvasya |
अस्तित्वयोः astitvayoḥ |
अस्तित्वानाम् astitvānām |
Locative | अस्तित्वे astitve |
अस्तित्वयोः astitvayoḥ |
अस्तित्वेषु astitveṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.