अवसर्पिणी

Sanskrit

Alternative scripts

Etymology

अव- (ava-) + सर्प (sarpa) + -इन् (-in)

Pronunciation

Noun

अवसर्पिणी • (avasarpiṇī) stem, f

  1. a time cycle denoting descent

Declension

Feminine ī-stem declension of अवसर्पिणी (avasarpiṇī)
Singular Dual Plural
Nominative अवसर्पिणी
avasarpiṇī
अवसर्पिण्यौ / अवसर्पिणी¹
avasarpiṇyau / avasarpiṇī¹
अवसर्पिण्यः / अवसर्पिणीः¹
avasarpiṇyaḥ / avasarpiṇīḥ¹
Vocative अवसर्पिणि
avasarpiṇi
अवसर्पिण्यौ / अवसर्पिणी¹
avasarpiṇyau / avasarpiṇī¹
अवसर्पिण्यः / अवसर्पिणीः¹
avasarpiṇyaḥ / avasarpiṇīḥ¹
Accusative अवसर्पिणीम्
avasarpiṇīm
अवसर्पिण्यौ / अवसर्पिणी¹
avasarpiṇyau / avasarpiṇī¹
अवसर्पिणीः
avasarpiṇīḥ
Instrumental अवसर्पिण्या
avasarpiṇyā
अवसर्पिणीभ्याम्
avasarpiṇībhyām
अवसर्पिणीभिः
avasarpiṇībhiḥ
Dative अवसर्पिण्यै
avasarpiṇyai
अवसर्पिणीभ्याम्
avasarpiṇībhyām
अवसर्पिणीभ्यः
avasarpiṇībhyaḥ
Ablative अवसर्पिण्याः / अवसर्पिण्यै²
avasarpiṇyāḥ / avasarpiṇyai²
अवसर्पिणीभ्याम्
avasarpiṇībhyām
अवसर्पिणीभ्यः
avasarpiṇībhyaḥ
Genitive अवसर्पिण्याः / अवसर्पिण्यै²
avasarpiṇyāḥ / avasarpiṇyai²
अवसर्पिण्योः
avasarpiṇyoḥ
अवसर्पिणीनाम्
avasarpiṇīnām
Locative अवसर्पिण्याम्
avasarpiṇyām
अवसर्पिण्योः
avasarpiṇyoḥ
अवसर्पिणीषु
avasarpiṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.