अवधारण

Hindi

Etymology

Borrowed from Sanskrit अवधारण (avadhāraṇa).

Pronunciation

  • (Delhi Hindi) IPA(key): /əʋ.d̪ʱɑː.ɾəɳ/, [ɐʋ.d̪ʱäː.ɾɐ̃ɳ]

Noun

अवधारण • (avdhāraṇ) m

  1. concept

Declension

Derived terms

References

Sanskrit

Etymology

  • From अव- (ava-, down) + धारण (dhāraṇa, holding, bearing, restraining).

Pronunciation

Adjective

अवधारण • (avadhāraṇa)

  1. restrictive

Declension

Masculine a-stem declension of अवधारण
Nom. sg. अवधारणः (avadhāraṇaḥ)
Gen. sg. अवधारणस्य (avadhāraṇasya)
Singular Dual Plural
Nominative अवधारणः (avadhāraṇaḥ) अवधारणौ (avadhāraṇau) अवधारणाः (avadhāraṇāḥ)
Vocative अवधारण (avadhāraṇa) अवधारणौ (avadhāraṇau) अवधारणाः (avadhāraṇāḥ)
Accusative अवधारणम् (avadhāraṇam) अवधारणौ (avadhāraṇau) अवधारणान् (avadhāraṇān)
Instrumental अवधारणेन (avadhāraṇena) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणैः (avadhāraṇaiḥ)
Dative अवधारणाय (avadhāraṇāya) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
Ablative अवधारणात् (avadhāraṇāt) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
Genitive अवधारणस्य (avadhāraṇasya) अवधारणयोः (avadhāraṇayoḥ) अवधारणानाम् (avadhāraṇānām)
Locative अवधारणे (avadhāraṇe) अवधारणयोः (avadhāraṇayoḥ) अवधारणेषु (avadhāraṇeṣu)

Template:sa-decl-noun-a-f

Neuter a-stem declension of अवधारण
Nom. sg. अवधारणम् (avadhāraṇam)
Gen. sg. अवधारणस्य (avadhāraṇasya)
Singular Dual Plural
Nominative अवधारणम् (avadhāraṇam) अवधारणे (avadhāraṇe) अवधारणानि (avadhāraṇāni)
Vocative अवधारण (avadhāraṇa) अवधारणे (avadhāraṇe) अवधारणानि (avadhāraṇāni)
Accusative अवधारणम् (avadhāraṇam) अवधारणे (avadhāraṇe) अवधारणानि (avadhāraṇāni)
Instrumental अवधारणेन (avadhāraṇena) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणैः (avadhāraṇaiḥ)
Dative अवधारणाय (avadhāraṇāya) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
Ablative अवधारणात् (avadhāraṇāt) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
Genitive अवधारणस्य (avadhāraṇasya) अवधारणयोः (avadhāraṇayoḥ) अवधारणानाम् (avadhāraṇānām)
Locative अवधारणे (avadhāraṇe) अवधारणयोः (avadhāraṇayoḥ) अवधारणेषु (avadhāraṇeṣu)

Noun

अवधारण • (avadhāraṇa) stem, n

  1. ascertainment, affirmation, emphasis
  2. accurate determination, limitation (of the sense of words), restriction to a certain instance

Declension

Neuter a-stem declension of अवधारण (avadhāraṇa)
Singular Dual Plural
Nominative अवधारणम्
avadhāraṇam
अवधारणे
avadhāraṇe
अवधारणानि / अवधारणा¹
avadhāraṇāni / avadhāraṇā¹
Vocative अवधारण
avadhāraṇa
अवधारणे
avadhāraṇe
अवधारणानि / अवधारणा¹
avadhāraṇāni / avadhāraṇā¹
Accusative अवधारणम्
avadhāraṇam
अवधारणे
avadhāraṇe
अवधारणानि / अवधारणा¹
avadhāraṇāni / avadhāraṇā¹
Instrumental अवधारणेन
avadhāraṇena
अवधारणाभ्याम्
avadhāraṇābhyām
अवधारणैः / अवधारणेभिः¹
avadhāraṇaiḥ / avadhāraṇebhiḥ¹
Dative अवधारणाय
avadhāraṇāya
अवधारणाभ्याम्
avadhāraṇābhyām
अवधारणेभ्यः
avadhāraṇebhyaḥ
Ablative अवधारणात्
avadhāraṇāt
अवधारणाभ्याम्
avadhāraṇābhyām
अवधारणेभ्यः
avadhāraṇebhyaḥ
Genitive अवधारणस्य
avadhāraṇasya
अवधारणयोः
avadhāraṇayoḥ
अवधारणानाम्
avadhāraṇānām
Locative अवधारणे
avadhāraṇe
अवधारणयोः
avadhāraṇayoḥ
अवधारणेषु
avadhāraṇeṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.