अल्प

Hindi

Etymology

Learned borrowing from Sanskrit अल्प (alpa).

Pronunciation

  • (Delhi Hindi) IPA(key): /əlp/, [ɐlp]

Adjective

अल्प • (alp) (indeclinable, Urdu spelling الپ) (formal)

  1. a little (a small amount of)
    Synonym: थोड़ा (thoṛā)
  2. short (having little duration)

Sanskrit

Alternative scripts

Etymology

Of unclear origin. Attempts to connect the word to Iranian and Greek place names, or with words such as Ancient Greek ἀλᾰπαδνός (alapadnós, easily exhausted, feeble), λᾰπᾰρός (laparós, slack, loose), Latin lepidus (pleasant, witty), or Lithuanian al̃pti (to become unconscious) are formally tenuous. Other theories connect the word to अणु (aṇu, atom, particle).

Pronunciation

Adjective

अल्प • (álpa)

  1. small, minute, trifling, little
  2. (neut. ablative singular) easily, without trouble

Declension

Masculine a-stem declension of अल्प (álpa)
Singular Dual Plural
Nominative अल्पः
álpaḥ
अल्पौ / अल्पा¹
álpau / álpā¹
अल्पाः / अल्पासः¹
álpāḥ / álpāsaḥ¹
Vocative अल्प
álpa
अल्पौ / अल्पा¹
álpau / álpā¹
अल्पाः / अल्पासः¹
álpāḥ / álpāsaḥ¹
Accusative अल्पम्
álpam
अल्पौ / अल्पा¹
álpau / álpā¹
अल्पान्
álpān
Instrumental अल्पेन
álpena
अल्पाभ्याम्
álpābhyām
अल्पैः / अल्पेभिः¹
álpaiḥ / álpebhiḥ¹
Dative अल्पाय
álpāya
अल्पाभ्याम्
álpābhyām
अल्पेभ्यः
álpebhyaḥ
Ablative अल्पात्
álpāt
अल्पाभ्याम्
álpābhyām
अल्पेभ्यः
álpebhyaḥ
Genitive अल्पस्य
álpasya
अल्पयोः
álpayoḥ
अल्पानाम्
álpānām
Locative अल्पे
álpe
अल्पयोः
álpayoḥ
अल्पेषु
álpeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अल्पा (álpā)
Singular Dual Plural
Nominative अल्पा
álpā
अल्पे
álpe
अल्पाः
álpāḥ
Vocative अल्पे
álpe
अल्पे
álpe
अल्पाः
álpāḥ
Accusative अल्पाम्
álpām
अल्पे
álpe
अल्पाः
álpāḥ
Instrumental अल्पया / अल्पा¹
álpayā / álpā¹
अल्पाभ्याम्
álpābhyām
अल्पाभिः
álpābhiḥ
Dative अल्पायै
álpāyai
अल्पाभ्याम्
álpābhyām
अल्पाभ्यः
álpābhyaḥ
Ablative अल्पायाः / अल्पायै²
álpāyāḥ / álpāyai²
अल्पाभ्याम्
álpābhyām
अल्पाभ्यः
álpābhyaḥ
Genitive अल्पायाः / अल्पायै²
álpāyāḥ / álpāyai²
अल्पयोः
álpayoḥ
अल्पानाम्
álpānām
Locative अल्पायाम्
álpāyām
अल्पयोः
álpayoḥ
अल्पासु
álpāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अल्प (álpa)
Singular Dual Plural
Nominative अल्पम्
álpam
अल्पे
álpe
अल्पानि / अल्पा¹
álpāni / álpā¹
Vocative अल्प
álpa
अल्पे
álpe
अल्पानि / अल्पा¹
álpāni / álpā¹
Accusative अल्पम्
álpam
अल्पे
álpe
अल्पानि / अल्पा¹
álpāni / álpā¹
Instrumental अल्पेन
álpena
अल्पाभ्याम्
álpābhyām
अल्पैः / अल्पेभिः¹
álpaiḥ / álpebhiḥ¹
Dative अल्पाय
álpāya
अल्पाभ्याम्
álpābhyām
अल्पेभ्यः
álpebhyaḥ
Ablative अल्पात्
álpāt
अल्पाभ्याम्
álpābhyām
अल्पेभ्यः
álpebhyaḥ
Genitive अल्पस्य
álpasya
अल्पयोः
álpayoḥ
अल्पानाम्
álpānām
Locative अल्पे
álpe
अल्पयोः
álpayoḥ
अल्पेषु
álpeṣu
Notes
  • ¹Vedic

Descendants

References

  • Monier Williams (1899) “अल्प”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 95/2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 129
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.