अर्धतृतीय
Sanskrit
Alternative scripts
Alternative scripts
- অৰ্ধতৃতীয় (Assamese script)
- ᬅᬃᬥᬢᬺᬢᬷᬬ (Balinese script)
- অর্ধতৃতীয় (Bengali script)
- 𑰀𑰨𑰿𑰠𑰝𑰴𑰝𑰱𑰧 (Bhaiksuki script)
- 𑀅𑀭𑁆𑀥𑀢𑀾𑀢𑀻𑀬 (Brahmi script)
- အရ်္ဓတၖတီယ (Burmese script)
- અર્ધતૃતીય (Gujarati script)
- ਅਰ੍ਧਤ੍ਰਤੀਯ (Gurmukhi script)
- 𑌅𑌰𑍍𑌧𑌤𑍃𑌤𑍀𑌯 (Grantha script)
- ꦄꦂꦣꦠꦽꦠꦷꦪ (Javanese script)
- 𑂃𑂩𑂹𑂡𑂞𑃂𑂞𑂲𑂨 (Kaithi script)
- ಅರ್ಧತೃತೀಯ (Kannada script)
- អធ៌ត្ឫតីយ (Khmer script)
- ອຣ຺ຘຕ຺ຣິຕີຍ (Lao script)
- അര്ധതൃതീയ (Malayalam script)
- ᠠᡵᢡᠠᢠᡵᡳᢠᡳᡳᠶᠠ (Manchu script)
- 𑘀𑘨𑘿𑘠𑘝𑘵𑘝𑘲𑘧 (Modi script)
- ᠠᠷᢑᠾᠠᢐᠷᠢᢐᠢᠢᠶ᠋ᠠ᠋ (Mongolian script)
- 𑦠𑧈𑧠𑧀𑦽𑧖𑦽𑧓𑧇 (Nandinagari script)
- 𑐀𑐬𑑂𑐢𑐟𑐺𑐟𑐷𑐫 (Newa script)
- ଅର୍ଧତୃତୀଯ (Odia script)
- ꢂꢬ꣄ꢤꢡꢺꢡꢷꢫ (Saurashtra script)
- 𑆃𑆫𑇀𑆣𑆠𑆸𑆠𑆵𑆪 (Sharada script)
- 𑖀𑖨𑖿𑖠𑖝𑖴𑖝𑖱𑖧 (Siddham script)
- අර්ධතෘතීය (Sinhalese script)
- 𑩐𑩼 𑪙𑩮𑩫𑩙𑩫𑩑𑩛𑩻 (Soyombo script)
- 𑚀𑚤𑚶𑚜𑚙𑚙𑚯𑚣 (Takri script)
- அர்த⁴த்ரிதீய (Tamil script)
- అర్ధతృతీయ (Telugu script)
- อรฺธตฺฤตีย (Thai script)
- ཨ་རྡྷ་ཏྲྀ་ཏཱི་ཡ (Tibetan script)
- 𑒁𑒩𑓂𑒡𑒞𑒵𑒞𑒲𑒨 (Tirhuta script)
- 𑨀𑨫𑩇𑨜𑨙𑨼𑨉𑨙𑨁𑨊𑨪 (Zanabazar Square script)
Etymology
अर्ध (ardha, “half”) + तृतीय (tṛtīya, “third”), literally meaning "[two full ones and] the half of the third".
Declension
Masculine a-stem declension of अर्धतृतीय | |||
---|---|---|---|
Nom. sg. | अर्धतृतीयः (ardhatṛtīyaḥ) | ||
Gen. sg. | अर्धतृतीयस्य (ardhatṛtīyasya) | ||
Singular | Dual | Plural | |
Nominative | अर्धतृतीयः (ardhatṛtīyaḥ) | अर्धतृतीयौ (ardhatṛtīyau) | अर्धतृतीयाः (ardhatṛtīyāḥ) |
Vocative | अर्धतृतीय (ardhatṛtīya) | अर्धतृतीयौ (ardhatṛtīyau) | अर्धतृतीयाः (ardhatṛtīyāḥ) |
Accusative | अर्धतृतीयम् (ardhatṛtīyam) | अर्धतृतीयौ (ardhatṛtīyau) | अर्धतृतीयान् (ardhatṛtīyān) |
Instrumental | अर्धतृतीयेन (ardhatṛtīyena) | अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) | अर्धतृतीयैः (ardhatṛtīyaiḥ) |
Dative | अर्धतृतीयाय (ardhatṛtīyāya) | अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) | अर्धतृतीयेभ्यः (ardhatṛtīyebhyaḥ) |
Ablative | अर्धतृतीयात् (ardhatṛtīyāt) | अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) | अर्धतृतीयेभ्यः (ardhatṛtīyebhyaḥ) |
Genitive | अर्धतृतीयस्य (ardhatṛtīyasya) | अर्धतृतीययोः (ardhatṛtīyayoḥ) | अर्धतृतीयानाम् (ardhatṛtīyānām) |
Locative | अर्धतृतीये (ardhatṛtīye) | अर्धतृतीययोः (ardhatṛtīyayoḥ) | अर्धतृतीयेषु (ardhatṛtīyeṣu) |
Feminine ā-stem declension of अर्धतृतीय | |||
---|---|---|---|
Nom. sg. | अर्धतृतीया (ardhatṛtīyā) | ||
Gen. sg. | अर्धतृतीयायाः (ardhatṛtīyāyāḥ) | ||
Singular | Dual | Plural | |
Nominative | अर्धतृतीया (ardhatṛtīyā) | अर्धतृतीये (ardhatṛtīye) | अर्धतृतीयाः (ardhatṛtīyāḥ) |
Vocative | अर्धतृतीये (ardhatṛtīye) | अर्धतृतीये (ardhatṛtīye) | अर्धतृतीयाः (ardhatṛtīyāḥ) |
Accusative | अर्धतृतीयाम् (ardhatṛtīyām) | अर्धतृतीये (ardhatṛtīye) | अर्धतृतीयाः (ardhatṛtīyāḥ) |
Instrumental | अर्धतृतीयया (ardhatṛtīyayā) | अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) | अर्धतृतीयाभिः (ardhatṛtīyābhiḥ) |
Dative | अर्धतृतीयायै (ardhatṛtīyāyai) | अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) | अर्धतृतीयाभ्यः (ardhatṛtīyābhyaḥ) |
Ablative | अर्धतृतीयायाः (ardhatṛtīyāyāḥ) | अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) | अर्धतृतीयाभ्यः (ardhatṛtīyābhyaḥ) |
Genitive | अर्धतृतीयायाः (ardhatṛtīyāyāḥ) | अर्धतृतीययोः (ardhatṛtīyayoḥ) | अर्धतृतीयानाम् (ardhatṛtīyānām) |
Locative | अर्धतृतीयायाम् (ardhatṛtīyāyām) | अर्धतृतीययोः (ardhatṛtīyayoḥ) | अर्धतृतीयासु (ardhatṛtīyāsu) |
Neuter a-stem declension of अर्धतृतीय | |||
---|---|---|---|
Nom. sg. | अर्धतृतीयम् (ardhatṛtīyam) | ||
Gen. sg. | अर्धतृतीयस्य (ardhatṛtīyasya) | ||
Singular | Dual | Plural | |
Nominative | अर्धतृतीयम् (ardhatṛtīyam) | अर्धतृतीये (ardhatṛtīye) | अर्धतृतीयानि (ardhatṛtīyāni) |
Vocative | अर्धतृतीय (ardhatṛtīya) | अर्धतृतीये (ardhatṛtīye) | अर्धतृतीयानि (ardhatṛtīyāni) |
Accusative | अर्धतृतीयम् (ardhatṛtīyam) | अर्धतृतीये (ardhatṛtīye) | अर्धतृतीयानि (ardhatṛtīyāni) |
Instrumental | अर्धतृतीयेन (ardhatṛtīyena) | अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) | अर्धतृतीयैः (ardhatṛtīyaiḥ) |
Dative | अर्धतृतीयाय (ardhatṛtīyāya) | अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) | अर्धतृतीयेभ्यः (ardhatṛtīyebhyaḥ) |
Ablative | अर्धतृतीयात् (ardhatṛtīyāt) | अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) | अर्धतृतीयेभ्यः (ardhatṛtīyebhyaḥ) |
Genitive | अर्धतृतीयस्य (ardhatṛtīyasya) | अर्धतृतीययोः (ardhatṛtīyayoḥ) | अर्धतृतीयानाम् (ardhatṛtīyānām) |
Locative | अर्धतृतीये (ardhatṛtīye) | अर्धतृतीययोः (ardhatṛtīyayoḥ) | अर्धतृतीयेषु (ardhatṛtīyeṣu) |
Descendants
- Ashokan Prakrit: 𑀅𑀠𑀢𑀺𑀬 (aḍhatiya), 𑀅𑀠𑀸𑀢𑀺𑀬 (aḍhātiya)
- Pali: aḍḍhātiya
- Prakrit: 𑀅𑀟𑁆𑀠𑀸𑀇𑀬 (aḍḍhāiya)
- Assamese: আঢ়ৈ (arhoi)
- Awadhi: अढ़ाई (aṛhāī), ढाई (ḍhāī)
- Old Bengali: আঢাই (āḍhāi)
- Middle Bengali: আঢ়াই (aṛhai)
- Bengali: আড়াই (aṛai)
- Middle Bengali: আঢ়াই (aṛhai)
- Bhadrawahi: ढाई (ḍhāī)
- Bhojpuri: अढ़इया (aṛhaiyā)
- Churahi: अढाए (aḍhāe)
- Gujarati: અઢી (aḍhī)
- Kachchi: અડી (aḍī)
- Kashmiri: ڈآؠ (ḍāy)
- Kumaoni: अढ़ाइ (aṛhāi)
- Maithili: 𑂃𑂜𑂶𑂄 (aṛhaiā)
- Nepali: अड़ाइ (aṛāi)
- Old Hindi: अढाई (aḍhāī)
- Hindustani:
- Hindi: ढाई (ḍhāī)
- Urdu: ڈھائی (ḍhāī)
- Hindustani:
- Odia: ଅଢ଼ାଇ (ôṛhai)
- Punjabi: ਢਾਈ (ḍhāī)
- Sindhi: اڍآڪ (aḍhāī)
References
- Turner, Ralph Lilley (1969–1985) “ardhatṛtīya”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 29
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.