अर्जित

See also: स्वार्जित and अर्जति

Hindi

Etymology

Borrowed from Sanskrit अर्जित (arjita).

Pronunciation

  • (Delhi Hindi) IPA(key): /əɾ.d͡ʒɪt̪/, [ɐɾ.d͡ʒɪt̪]

Adjective

अर्जित • (arjit) (indeclinable, Urdu spelling ارجت)

  1. acquired, obtained, earned

Derived terms

  • अर्जित करना (arjit karnā)

References

Sanskrit

Alternative scripts

Etymology

From the root अर्ज् (arj) + -इत (-ita).

Pronunciation

Adjective

अर्जित • (arjita) stem

  1. acquired, gained, earned

Declension

Masculine a-stem declension of अर्जित (arjita)
Singular Dual Plural
Nominative अर्जितः
arjitaḥ
अर्जितौ / अर्जिता¹
arjitau / arjitā¹
अर्जिताः / अर्जितासः¹
arjitāḥ / arjitāsaḥ¹
Vocative अर्जित
arjita
अर्जितौ / अर्जिता¹
arjitau / arjitā¹
अर्जिताः / अर्जितासः¹
arjitāḥ / arjitāsaḥ¹
Accusative अर्जितम्
arjitam
अर्जितौ / अर्जिता¹
arjitau / arjitā¹
अर्जितान्
arjitān
Instrumental अर्जितेन
arjitena
अर्जिताभ्याम्
arjitābhyām
अर्जितैः / अर्जितेभिः¹
arjitaiḥ / arjitebhiḥ¹
Dative अर्जिताय
arjitāya
अर्जिताभ्याम्
arjitābhyām
अर्जितेभ्यः
arjitebhyaḥ
Ablative अर्जितात्
arjitāt
अर्जिताभ्याम्
arjitābhyām
अर्जितेभ्यः
arjitebhyaḥ
Genitive अर्जितस्य
arjitasya
अर्जितयोः
arjitayoḥ
अर्जितानाम्
arjitānām
Locative अर्जिते
arjite
अर्जितयोः
arjitayoḥ
अर्जितेषु
arjiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अर्जिता (arjitā)
Singular Dual Plural
Nominative अर्जिता
arjitā
अर्जिते
arjite
अर्जिताः
arjitāḥ
Vocative अर्जिते
arjite
अर्जिते
arjite
अर्जिताः
arjitāḥ
Accusative अर्जिताम्
arjitām
अर्जिते
arjite
अर्जिताः
arjitāḥ
Instrumental अर्जितया / अर्जिता¹
arjitayā / arjitā¹
अर्जिताभ्याम्
arjitābhyām
अर्जिताभिः
arjitābhiḥ
Dative अर्जितायै
arjitāyai
अर्जिताभ्याम्
arjitābhyām
अर्जिताभ्यः
arjitābhyaḥ
Ablative अर्जितायाः / अर्जितायै²
arjitāyāḥ / arjitāyai²
अर्जिताभ्याम्
arjitābhyām
अर्जिताभ्यः
arjitābhyaḥ
Genitive अर्जितायाः / अर्जितायै²
arjitāyāḥ / arjitāyai²
अर्जितयोः
arjitayoḥ
अर्जितानाम्
arjitānām
Locative अर्जितायाम्
arjitāyām
अर्जितयोः
arjitayoḥ
अर्जितासु
arjitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अर्जित (arjita)
Singular Dual Plural
Nominative अर्जितम्
arjitam
अर्जिते
arjite
अर्जितानि / अर्जिता¹
arjitāni / arjitā¹
Vocative अर्जित
arjita
अर्जिते
arjite
अर्जितानि / अर्जिता¹
arjitāni / arjitā¹
Accusative अर्जितम्
arjitam
अर्जिते
arjite
अर्जितानि / अर्जिता¹
arjitāni / arjitā¹
Instrumental अर्जितेन
arjitena
अर्जिताभ्याम्
arjitābhyām
अर्जितैः / अर्जितेभिः¹
arjitaiḥ / arjitebhiḥ¹
Dative अर्जिताय
arjitāya
अर्जिताभ्याम्
arjitābhyām
अर्जितेभ्यः
arjitebhyaḥ
Ablative अर्जितात्
arjitāt
अर्जिताभ्याम्
arjitābhyām
अर्जितेभ्यः
arjitebhyaḥ
Genitive अर्जितस्य
arjitasya
अर्जितयोः
arjitayoḥ
अर्जितानाम्
arjitānām
Locative अर्जिते
arjite
अर्जितयोः
arjitayoḥ
अर्जितेषु
arjiteṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.