अभिष्टिद्युम्न
Sanskrit
Alternative scripts
Alternative scripts
- অভিষ্টিদ্যুম্ন (Assamese script)
- ᬅᬪᬶᬱ᭄ᬝᬶᬤ᭄ᬬᬸᬫ᭄ᬦ (Balinese script)
- অভিষ্টিদ্যুম্ন (Bengali script)
- 𑰀𑰥𑰰𑰬𑰿𑰘𑰰𑰟𑰿𑰧𑰲𑰦𑰿𑰡 (Bhaiksuki script)
- 𑀅𑀪𑀺𑀱𑁆𑀝𑀺𑀤𑁆𑀬𑀼𑀫𑁆𑀦 (Brahmi script)
- အဘိၑ္ဋိဒျုမ္န (Burmese script)
- અભિષ્ટિદ્યુમ્ન (Gujarati script)
- ਅਭਿਸ਼੍ਟਿਦ੍ਯੁਮ੍ਨ (Gurmukhi script)
- 𑌅𑌭𑌿𑌷𑍍𑌟𑌿𑌦𑍍𑌯𑍁𑌮𑍍𑌨 (Grantha script)
- ꦄꦨꦶꦰ꧀ꦛꦶꦢꦾꦸꦩ꧀ꦤ (Javanese script)
- 𑂃𑂦𑂱𑂭𑂹𑂗𑂱𑂠𑂹𑂨𑂳𑂧𑂹𑂢 (Kaithi script)
- ಅಭಿಷ್ಟಿದ್ಯುಮ್ನ (Kannada script)
- អភិឞ្ដិទ្យុម្ន (Khmer script)
- ອຠິຩ຺ຏິທ຺ຍຸມ຺ນ (Lao script)
- അഭിഷ്ടിദ്യുമ്ന (Malayalam script)
- ᠠᢨᡳᢢᢞᡳᡩᠶᡠᠮᠨᠠ (Manchu script)
- 𑘀𑘥𑘱𑘬𑘿𑘘𑘱𑘟𑘿𑘧𑘳𑘦𑘿𑘡 (Modi script)
- ᠠᠪᠾᠢᢔᢌᠢᢑᠶ᠋ᠤᠮᠨᠠ᠋ (Mongolian script)
- 𑦠𑧅𑧒𑧌𑧠𑦸𑧒𑦿𑧠𑧇𑧔𑧆𑧠𑧁 (Nandinagari script)
- 𑐀𑐨𑐶𑐲𑑂𑐚𑐶𑐡𑑂𑐫𑐸𑐩𑑂𑐣 (Newa script)
- ଅଭିଷ୍ଟିଦ୍ଯୁମ୍ନ (Odia script)
- ꢂꢩꢶꢰ꣄ꢜꢶꢣ꣄ꢫꢸꢪ꣄ꢥ (Saurashtra script)
- 𑆃𑆨𑆴𑆰𑇀𑆛𑆴𑆢𑇀𑆪𑆶𑆩𑇀𑆤 (Sharada script)
- 𑖀𑖥𑖰𑖬𑖿𑖘𑖰𑖟𑖿𑖧𑖲𑖦𑖿𑖡 (Siddham script)
- අභිෂ්ටිද්යුම්න (Sinhalese script)
- 𑩐𑩳𑩑𑪀 𑪙𑩦𑩑𑩭 𑪙𑩻𑩒𑩴 𑪙𑩯 (Soyombo script)
- 𑚀𑚡𑚮𑚶𑚔𑚮𑚛𑚶𑚣𑚰𑚢𑚶𑚝 (Takri script)
- அபி⁴ஷ்டித்³யும்ந (Tamil script)
- అభిష్టిద్యుమ్న (Telugu script)
- อภิษฺฏิทฺยุมฺน (Thai script)
- ཨ་བྷི་ཥྚི་དྱུ་མྣ (Tibetan script)
- 𑒁𑒦𑒱𑒭𑓂𑒙𑒱𑒠𑓂𑒨𑒳𑒧𑓂𑒢 (Tirhuta script)
- 𑨀𑨡𑨁𑨯𑩇𑨔𑨁𑨛𑩇𑨪𑨃𑨢𑩇𑨝 (Zanabazar Square script)
Etymology
(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
Adjective
अभिष्टिद्युम्न • (abhiṣṭídyumna) stem
- 'whose glory is protecting or superior', being of benevolent majesty
Declension
Masculine a-stem declension of अभिष्टिद्युम्न (abhiṣṭídyumna) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अभिष्टिद्युम्नः abhiṣṭídyumnaḥ |
अभिष्टिद्युम्नौ / अभिष्टिद्युम्ना¹ abhiṣṭídyumnau / abhiṣṭídyumnā¹ |
अभिष्टिद्युम्नाः / अभिष्टिद्युम्नासः¹ abhiṣṭídyumnāḥ / abhiṣṭídyumnāsaḥ¹ |
Vocative | अभिष्टिद्युम्न ábhiṣṭidyumna |
अभिष्टिद्युम्नौ / अभिष्टिद्युम्ना¹ ábhiṣṭidyumnau / ábhiṣṭidyumnā¹ |
अभिष्टिद्युम्नाः / अभिष्टिद्युम्नासः¹ ábhiṣṭidyumnāḥ / ábhiṣṭidyumnāsaḥ¹ |
Accusative | अभिष्टिद्युम्नम् abhiṣṭídyumnam |
अभिष्टिद्युम्नौ / अभिष्टिद्युम्ना¹ abhiṣṭídyumnau / abhiṣṭídyumnā¹ |
अभिष्टिद्युम्नान् abhiṣṭídyumnān |
Instrumental | अभिष्टिद्युम्नेन abhiṣṭídyumnena |
अभिष्टिद्युम्नाभ्याम् abhiṣṭídyumnābhyām |
अभिष्टिद्युम्नैः / अभिष्टिद्युम्नेभिः¹ abhiṣṭídyumnaiḥ / abhiṣṭídyumnebhiḥ¹ |
Dative | अभिष्टिद्युम्नाय abhiṣṭídyumnāya |
अभिष्टिद्युम्नाभ्याम् abhiṣṭídyumnābhyām |
अभिष्टिद्युम्नेभ्यः abhiṣṭídyumnebhyaḥ |
Ablative | अभिष्टिद्युम्नात् abhiṣṭídyumnāt |
अभिष्टिद्युम्नाभ्याम् abhiṣṭídyumnābhyām |
अभिष्टिद्युम्नेभ्यः abhiṣṭídyumnebhyaḥ |
Genitive | अभिष्टिद्युम्नस्य abhiṣṭídyumnasya |
अभिष्टिद्युम्नयोः abhiṣṭídyumnayoḥ |
अभिष्टिद्युम्नानाम् abhiṣṭídyumnānām |
Locative | अभिष्टिद्युम्ने abhiṣṭídyumne |
अभिष्टिद्युम्नयोः abhiṣṭídyumnayoḥ |
अभिष्टिद्युम्नेषु abhiṣṭídyumneṣu |
Notes |
|
Feminine ā-stem declension of अभिष्टिद्युम्ना (abhiṣṭídyumnā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अभिष्टिद्युम्ना abhiṣṭídyumnā |
अभिष्टिद्युम्ने abhiṣṭídyumne |
अभिष्टिद्युम्नाः abhiṣṭídyumnāḥ |
Vocative | अभिष्टिद्युम्ने ábhiṣṭidyumne |
अभिष्टिद्युम्ने ábhiṣṭidyumne |
अभिष्टिद्युम्नाः ábhiṣṭidyumnāḥ |
Accusative | अभिष्टिद्युम्नाम् abhiṣṭídyumnām |
अभिष्टिद्युम्ने abhiṣṭídyumne |
अभिष्टिद्युम्नाः abhiṣṭídyumnāḥ |
Instrumental | अभिष्टिद्युम्नया / अभिष्टिद्युम्ना¹ abhiṣṭídyumnayā / abhiṣṭídyumnā¹ |
अभिष्टिद्युम्नाभ्याम् abhiṣṭídyumnābhyām |
अभिष्टिद्युम्नाभिः abhiṣṭídyumnābhiḥ |
Dative | अभिष्टिद्युम्नायै abhiṣṭídyumnāyai |
अभिष्टिद्युम्नाभ्याम् abhiṣṭídyumnābhyām |
अभिष्टिद्युम्नाभ्यः abhiṣṭídyumnābhyaḥ |
Ablative | अभिष्टिद्युम्नायाः / अभिष्टिद्युम्नायै² abhiṣṭídyumnāyāḥ / abhiṣṭídyumnāyai² |
अभिष्टिद्युम्नाभ्याम् abhiṣṭídyumnābhyām |
अभिष्टिद्युम्नाभ्यः abhiṣṭídyumnābhyaḥ |
Genitive | अभिष्टिद्युम्नायाः / अभिष्टिद्युम्नायै² abhiṣṭídyumnāyāḥ / abhiṣṭídyumnāyai² |
अभिष्टिद्युम्नयोः abhiṣṭídyumnayoḥ |
अभिष्टिद्युम्नानाम् abhiṣṭídyumnānām |
Locative | अभिष्टिद्युम्नायाम् abhiṣṭídyumnāyām |
अभिष्टिद्युम्नयोः abhiṣṭídyumnayoḥ |
अभिष्टिद्युम्नासु abhiṣṭídyumnāsu |
Notes |
|
Neuter a-stem declension of अभिष्टिद्युम्न (abhiṣṭídyumna) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अभिष्टिद्युम्नम् abhiṣṭídyumnam |
अभिष्टिद्युम्ने abhiṣṭídyumne |
अभिष्टिद्युम्नानि / अभिष्टिद्युम्ना¹ abhiṣṭídyumnāni / abhiṣṭídyumnā¹ |
Vocative | अभिष्टिद्युम्न ábhiṣṭidyumna |
अभिष्टिद्युम्ने ábhiṣṭidyumne |
अभिष्टिद्युम्नानि / अभिष्टिद्युम्ना¹ ábhiṣṭidyumnāni / ábhiṣṭidyumnā¹ |
Accusative | अभिष्टिद्युम्नम् abhiṣṭídyumnam |
अभिष्टिद्युम्ने abhiṣṭídyumne |
अभिष्टिद्युम्नानि / अभिष्टिद्युम्ना¹ abhiṣṭídyumnāni / abhiṣṭídyumnā¹ |
Instrumental | अभिष्टिद्युम्नेन abhiṣṭídyumnena |
अभिष्टिद्युम्नाभ्याम् abhiṣṭídyumnābhyām |
अभिष्टिद्युम्नैः / अभिष्टिद्युम्नेभिः¹ abhiṣṭídyumnaiḥ / abhiṣṭídyumnebhiḥ¹ |
Dative | अभिष्टिद्युम्नाय abhiṣṭídyumnāya |
अभिष्टिद्युम्नाभ्याम् abhiṣṭídyumnābhyām |
अभिष्टिद्युम्नेभ्यः abhiṣṭídyumnebhyaḥ |
Ablative | अभिष्टिद्युम्नात् abhiṣṭídyumnāt |
अभिष्टिद्युम्नाभ्याम् abhiṣṭídyumnābhyām |
अभिष्टिद्युम्नेभ्यः abhiṣṭídyumnebhyaḥ |
Genitive | अभिष्टिद्युम्नस्य abhiṣṭídyumnasya |
अभिष्टिद्युम्नयोः abhiṣṭídyumnayoḥ |
अभिष्टिद्युम्नानाम् abhiṣṭídyumnānām |
Locative | अभिष्टिद्युम्ने abhiṣṭídyumne |
अभिष्टिद्युम्नयोः abhiṣṭídyumnayoḥ |
अभिष्टिद्युम्नेषु abhiṣṭídyumneṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.