अभियन्तृ
Sanskrit
Declension
Masculine ṛ-stem declension of अभियन्तृ (abhiyantṛ) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अभियन्ता abhiyantā |
अभियन्तारौ / अभियन्तारा¹ abhiyantārau / abhiyantārā¹ |
अभियन्तारः abhiyantāraḥ |
Vocative | अभियन्तः abhiyantaḥ |
अभियन्तारौ / अभियन्तारा¹ abhiyantārau / abhiyantārā¹ |
अभियन्तारः abhiyantāraḥ |
Accusative | अभियन्तारम् abhiyantāram |
अभियन्तारौ / अभियन्तारा¹ abhiyantārau / abhiyantārā¹ |
अभियन्तॄन् abhiyantṝn |
Instrumental | अभियन्त्रा abhiyantrā |
अभियन्तृभ्याम् abhiyantṛbhyām |
अभियन्तृभिः abhiyantṛbhiḥ |
Dative | अभियन्त्रे abhiyantre |
अभियन्तृभ्याम् abhiyantṛbhyām |
अभियन्तृभ्यः abhiyantṛbhyaḥ |
Ablative | अभियन्तुः abhiyantuḥ |
अभियन्तृभ्याम् abhiyantṛbhyām |
अभियन्तृभ्यः abhiyantṛbhyaḥ |
Genitive | अभियन्तुः abhiyantuḥ |
अभियन्त्रोः abhiyantroḥ |
अभियन्तॄणाम् abhiyantṝṇām |
Locative | अभियन्तरि abhiyantari |
अभियन्त्रोः abhiyantroḥ |
अभियन्तृषु abhiyantṛṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.