अप्राक्

Sanskrit

Alternative forms

Pronunciation

Verb

अप्राक् • (áprāk) third-singular present indicative (root पृच्, aorist) (Vedic)

  1. aorist of पृच् (pṛc)

Conjugation

Aorist: अप्राक् (áprāk), अपृक्त (ápṛkta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अप्राक्
áprāk
अप्राक्ताम्
áprāktām
अप्राक्षुः
áprākṣuḥ
अपृक्त
ápṛkta
अपृक्षाताम्
ápṛkṣātām
अपृक्षत
ápṛkṣata
Second अप्राक्
áprāk
अप्राक्तम्
áprāktam
अप्राक्त
áprākta
अपृक्थाः
ápṛkthāḥ
अपृक्षाथाम्
ápṛkṣāthām
अपृग्ध्वम्
ápṛgdhvam
First अप्राक्षम्
áprākṣam
अप्राक्ष्व
áprākṣva
अप्राक्ष्म
áprākṣma
अपृक्षि
ápṛkṣi
अपृक्ष्वहि
ápṛkṣvahi
अपृक्ष्महि
ápṛkṣmahi

The post-Vedic forms of the active third and second person singular would regularly be अप्राक्षीत् (aprākṣīt) and अप्राक्षीः (aprākṣīḥ).

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.