अपराधिन्
Sanskrit
Alternative scripts
Alternative scripts
- অপৰাধিন্ (Assamese script)
- ᬅᬧᬭᬵᬥᬶᬦ᭄ (Balinese script)
- অপরাধিন্ (Bengali script)
- 𑰀𑰢𑰨𑰯𑰠𑰰𑰡𑰿 (Bhaiksuki script)
- 𑀅𑀧𑀭𑀸𑀥𑀺𑀦𑁆 (Brahmi script)
- အပရာဓိန် (Burmese script)
- અપરાધિન્ (Gujarati script)
- ਅਪਰਾਧਿਨ੍ (Gurmukhi script)
- 𑌅𑌪𑌰𑌾𑌧𑌿𑌨𑍍 (Grantha script)
- ꦄꦥꦫꦴꦣꦶꦤ꧀ (Javanese script)
- 𑂃𑂣𑂩𑂰𑂡𑂱𑂢𑂹 (Kaithi script)
- ಅಪರಾಧಿೝ (Kannada script)
- អបរាធិន៑ (Khmer script)
- ອປຣາຘິນ຺ (Lao script)
- അപരാധിന് (Malayalam script)
- ᠠᢒᠠᡵᠠ᠊ᠠᢡᡳᠨ (Manchu script)
- 𑘀𑘢𑘨𑘰𑘠𑘱𑘡𑘿 (Modi script)
- ᠠᢒᠠᠷᠠᢗᢑᠾᠢᠨ (Mongolian script)
- 𑦠𑧂𑧈𑧑𑧀𑧒𑧁𑧠 (Nandinagari script)
- 𑐀𑐥𑐬𑐵𑐢𑐶𑐣𑑂 (Newa script)
- ଅପରାଧିନ୍ (Odia script)
- ꢂꢦꢬꢵꢤꢶꢥ꣄ (Saurashtra script)
- 𑆃𑆥𑆫𑆳𑆣𑆴𑆤𑇀 (Sharada script)
- 𑖀𑖢𑖨𑖯𑖠𑖰𑖡𑖿 (Siddham script)
- අපරාධින් (Sinhalese script)
- 𑩐𑩰𑩼𑩛𑩮𑩑𑩯 𑪙 (Soyombo script)
- 𑚀𑚞𑚤𑚭𑚜𑚮𑚝𑚶 (Takri script)
- அபராதி⁴ந் (Tamil script)
- అపరాధిౝ (Telugu script)
- อปราธินฺ (Thai script)
- ཨ་པ་རཱ་དྷི་ན྄ (Tibetan script)
- 𑒁𑒣𑒩𑒰𑒡𑒱𑒢𑓂 (Tirhuta script)
- 𑨀𑨞𑨫𑨊𑨜𑨁𑨝𑨴 (Zanabazar Square script)
Declension
Masculine in-stem declension of अपराधिन् (aparādhin) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अपराधी aparādhī |
अपराधिनौ / अपराधिना¹ aparādhinau / aparādhinā¹ |
अपराधिनः aparādhinaḥ |
Vocative | अपराधिन् aparādhin |
अपराधिनौ / अपराधिना¹ aparādhinau / aparādhinā¹ |
अपराधिनः aparādhinaḥ |
Accusative | अपराधिनम् aparādhinam |
अपराधिनौ / अपराधिना¹ aparādhinau / aparādhinā¹ |
अपराधिनः aparādhinaḥ |
Instrumental | अपराधिना aparādhinā |
अपराधिभ्याम् aparādhibhyām |
अपराधिभिः aparādhibhiḥ |
Dative | अपराधिने aparādhine |
अपराधिभ्याम् aparādhibhyām |
अपराधिभ्यः aparādhibhyaḥ |
Ablative | अपराधिनः aparādhinaḥ |
अपराधिभ्याम् aparādhibhyām |
अपराधिभ्यः aparādhibhyaḥ |
Genitive | अपराधिनः aparādhinaḥ |
अपराधिनोः aparādhinoḥ |
अपराधिनाम् aparādhinām |
Locative | अपराधिनि aparādhini |
अपराधिनोः aparādhinoḥ |
अपराधिषु aparādhiṣu |
Notes |
|
Feminine ī-stem declension of अपराधिनी (aparādhinī) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अपराधिनी aparādhinī |
अपराधिन्यौ / अपराधिनी¹ aparādhinyau / aparādhinī¹ |
अपराधिन्यः / अपराधिनीः¹ aparādhinyaḥ / aparādhinīḥ¹ |
Vocative | अपराधिनि aparādhini |
अपराधिन्यौ / अपराधिनी¹ aparādhinyau / aparādhinī¹ |
अपराधिन्यः / अपराधिनीः¹ aparādhinyaḥ / aparādhinīḥ¹ |
Accusative | अपराधिनीम् aparādhinīm |
अपराधिन्यौ / अपराधिनी¹ aparādhinyau / aparādhinī¹ |
अपराधिनीः aparādhinīḥ |
Instrumental | अपराधिन्या aparādhinyā |
अपराधिनीभ्याम् aparādhinībhyām |
अपराधिनीभिः aparādhinībhiḥ |
Dative | अपराधिन्यै aparādhinyai |
अपराधिनीभ्याम् aparādhinībhyām |
अपराधिनीभ्यः aparādhinībhyaḥ |
Ablative | अपराधिन्याः / अपराधिन्यै² aparādhinyāḥ / aparādhinyai² |
अपराधिनीभ्याम् aparādhinībhyām |
अपराधिनीभ्यः aparādhinībhyaḥ |
Genitive | अपराधिन्याः / अपराधिन्यै² aparādhinyāḥ / aparādhinyai² |
अपराधिन्योः aparādhinyoḥ |
अपराधिनीनाम् aparādhinīnām |
Locative | अपराधिन्याम् aparādhinyām |
अपराधिन्योः aparādhinyoḥ |
अपराधिनीषु aparādhinīṣu |
Notes |
|
Neuter in-stem declension of अपराधिन् (aparādhin) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अपराधि aparādhi |
अपराधिनी aparādhinī |
अपराधीनि aparādhīni |
Vocative | अपराधि / अपराधिन् aparādhi / aparādhin |
अपराधिनी aparādhinī |
अपराधीनि aparādhīni |
Accusative | अपराधि aparādhi |
अपराधिनी aparādhinī |
अपराधीनि aparādhīni |
Instrumental | अपराधिना aparādhinā |
अपराधिभ्याम् aparādhibhyām |
अपराधिभिः aparādhibhiḥ |
Dative | अपराधिने aparādhine |
अपराधिभ्याम् aparādhibhyām |
अपराधिभ्यः aparādhibhyaḥ |
Ablative | अपराधिनः aparādhinaḥ |
अपराधिभ्याम् aparādhibhyām |
अपराधिभ्यः aparādhibhyaḥ |
Genitive | अपराधिनः aparādhinaḥ |
अपराधिनोः aparādhinoḥ |
अपराधिनाम् aparādhinām |
Locative | अपराधिनि aparādhini |
अपराधिनोः aparādhinoḥ |
अपराधिषु aparādhiṣu |
Descendants
- → Old Hindi: अपराधी (aparādhī)
- → Hindustani: aprādhī
- Hindi: अपराधी
- Urdu: اَپْرادِھی (aprādhī)
- → Hindustani: aprādhī
Further reading
- Monier Williams (1899) “अपराधिन्”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 51, column 1.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.