अपद्रव्य

Sanskrit

Etymology

अप- (ápa-) + द्रव्य (dravya).

Pronunciation

Noun

अपद्रव्य • (apadravya) stem, n

  1. a bad thing
  2. a penile extension device

Declension

Neuter a-stem declension of अपद्रव्य (apadravya)
Singular Dual Plural
Nominative अपद्रव्यम्
apadravyam
अपद्रव्ये
apadravye
अपद्रव्याणि / अपद्रव्या¹
apadravyāṇi / apadravyā¹
Vocative अपद्रव्य
apadravya
अपद्रव्ये
apadravye
अपद्रव्याणि / अपद्रव्या¹
apadravyāṇi / apadravyā¹
Accusative अपद्रव्यम्
apadravyam
अपद्रव्ये
apadravye
अपद्रव्याणि / अपद्रव्या¹
apadravyāṇi / apadravyā¹
Instrumental अपद्रव्येण
apadravyeṇa
अपद्रव्याभ्याम्
apadravyābhyām
अपद्रव्यैः / अपद्रव्येभिः¹
apadravyaiḥ / apadravyebhiḥ¹
Dative अपद्रव्याय
apadravyāya
अपद्रव्याभ्याम्
apadravyābhyām
अपद्रव्येभ्यः
apadravyebhyaḥ
Ablative अपद्रव्यात्
apadravyāt
अपद्रव्याभ्याम्
apadravyābhyām
अपद्रव्येभ्यः
apadravyebhyaḥ
Genitive अपद्रव्यस्य
apadravyasya
अपद्रव्ययोः
apadravyayoḥ
अपद्रव्याणाम्
apadravyāṇām
Locative अपद्रव्ये
apadravye
अपद्रव्ययोः
apadravyayoḥ
अपद्रव्येषु
apadravyeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.