अनाहार

Hindi

Etymology

Learned borrowing from Sanskrit अनाहार (anāhāra); equivalent to अन्- (an-) + आहार (āhār). May have also been inherited through Prakrit 𑀅𑀡𑀸𑀳𑀸𑀭 (aṇāhāra).

Pronunciation

  • (Delhi Hindi) IPA(key): /ə.nɑː.ɦɑːɾ/, [ɐ.näː.ɦäːɾ]

Adjective

अनाहार • (anāhār) (indeclinable, Urdu spelling اناہار)

  1. one who abstains from food; one who fasts

Noun

अनाहार • (anāhār) m (Urdu spelling اناہار)

  1. abstinence (especially from food)

Declension

Further reading

Sanskrit

Alternative scripts

Etymology

From अन्- (an-, negative suffix) + आहार (āhāra, food).

Pronunciation

Adjective

अनाहार • (anāhāra) stem

  1. one who abstains from food; one who fasts

Declension

Masculine a-stem declension of अनाहार (anāhāra)
Singular Dual Plural
Nominative अनाहारः
anāhāraḥ
अनाहारौ / अनाहारा¹
anāhārau / anāhārā¹
अनाहाराः / अनाहारासः¹
anāhārāḥ / anāhārāsaḥ¹
Vocative अनाहार
anāhāra
अनाहारौ / अनाहारा¹
anāhārau / anāhārā¹
अनाहाराः / अनाहारासः¹
anāhārāḥ / anāhārāsaḥ¹
Accusative अनाहारम्
anāhāram
अनाहारौ / अनाहारा¹
anāhārau / anāhārā¹
अनाहारान्
anāhārān
Instrumental अनाहारेण
anāhāreṇa
अनाहाराभ्याम्
anāhārābhyām
अनाहारैः / अनाहारेभिः¹
anāhāraiḥ / anāhārebhiḥ¹
Dative अनाहाराय
anāhārāya
अनाहाराभ्याम्
anāhārābhyām
अनाहारेभ्यः
anāhārebhyaḥ
Ablative अनाहारात्
anāhārāt
अनाहाराभ्याम्
anāhārābhyām
अनाहारेभ्यः
anāhārebhyaḥ
Genitive अनाहारस्य
anāhārasya
अनाहारयोः
anāhārayoḥ
अनाहाराणाम्
anāhārāṇām
Locative अनाहारे
anāhāre
अनाहारयोः
anāhārayoḥ
अनाहारेषु
anāhāreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अनाहारा (anāhārā)
Singular Dual Plural
Nominative अनाहारा
anāhārā
अनाहारे
anāhāre
अनाहाराः
anāhārāḥ
Vocative अनाहारे
anāhāre
अनाहारे
anāhāre
अनाहाराः
anāhārāḥ
Accusative अनाहाराम्
anāhārām
अनाहारे
anāhāre
अनाहाराः
anāhārāḥ
Instrumental अनाहारया / अनाहारा¹
anāhārayā / anāhārā¹
अनाहाराभ्याम्
anāhārābhyām
अनाहाराभिः
anāhārābhiḥ
Dative अनाहारायै
anāhārāyai
अनाहाराभ्याम्
anāhārābhyām
अनाहाराभ्यः
anāhārābhyaḥ
Ablative अनाहारायाः / अनाहारायै²
anāhārāyāḥ / anāhārāyai²
अनाहाराभ्याम्
anāhārābhyām
अनाहाराभ्यः
anāhārābhyaḥ
Genitive अनाहारायाः / अनाहारायै²
anāhārāyāḥ / anāhārāyai²
अनाहारयोः
anāhārayoḥ
अनाहाराणाम्
anāhārāṇām
Locative अनाहारायाम्
anāhārāyām
अनाहारयोः
anāhārayoḥ
अनाहारासु
anāhārāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अनाहार (anāhāra)
Singular Dual Plural
Nominative अनाहारम्
anāhāram
अनाहारे
anāhāre
अनाहाराणि / अनाहारा¹
anāhārāṇi / anāhārā¹
Vocative अनाहार
anāhāra
अनाहारे
anāhāre
अनाहाराणि / अनाहारा¹
anāhārāṇi / anāhārā¹
Accusative अनाहारम्
anāhāram
अनाहारे
anāhāre
अनाहाराणि / अनाहारा¹
anāhārāṇi / anāhārā¹
Instrumental अनाहारेण
anāhāreṇa
अनाहाराभ्याम्
anāhārābhyām
अनाहारैः / अनाहारेभिः¹
anāhāraiḥ / anāhārebhiḥ¹
Dative अनाहाराय
anāhārāya
अनाहाराभ्याम्
anāhārābhyām
अनाहारेभ्यः
anāhārebhyaḥ
Ablative अनाहारात्
anāhārāt
अनाहाराभ्याम्
anāhārābhyām
अनाहारेभ्यः
anāhārebhyaḥ
Genitive अनाहारस्य
anāhārasya
अनाहारयोः
anāhārayoḥ
अनाहाराणाम्
anāhārāṇām
Locative अनाहारे
anāhāre
अनाहारयोः
anāhārayoḥ
अनाहारेषु
anāhāreṣu
Notes
  • ¹Vedic

Descendants

  • Pali: anāhāra
  • Hindi: अनाहार (anāhār) (learned)

Noun

अनाहार • (anāhāra) stem, m

  1. abstinence (especially from food)
  2. non-production

Declension

Masculine a-stem declension of अनाहार (anāhāra)
Singular Dual Plural
Nominative अनाहारः
anāhāraḥ
अनाहारौ / अनाहारा¹
anāhārau / anāhārā¹
अनाहाराः / अनाहारासः¹
anāhārāḥ / anāhārāsaḥ¹
Vocative अनाहार
anāhāra
अनाहारौ / अनाहारा¹
anāhārau / anāhārā¹
अनाहाराः / अनाहारासः¹
anāhārāḥ / anāhārāsaḥ¹
Accusative अनाहारम्
anāhāram
अनाहारौ / अनाहारा¹
anāhārau / anāhārā¹
अनाहारान्
anāhārān
Instrumental अनाहारेण
anāhāreṇa
अनाहाराभ्याम्
anāhārābhyām
अनाहारैः / अनाहारेभिः¹
anāhāraiḥ / anāhārebhiḥ¹
Dative अनाहाराय
anāhārāya
अनाहाराभ्याम्
anāhārābhyām
अनाहारेभ्यः
anāhārebhyaḥ
Ablative अनाहारात्
anāhārāt
अनाहाराभ्याम्
anāhārābhyām
अनाहारेभ्यः
anāhārebhyaḥ
Genitive अनाहारस्य
anāhārasya
अनाहारयोः
anāhārayoḥ
अनाहाराणाम्
anāhārāṇām
Locative अनाहारे
anāhāre
अनाहारयोः
anāhārayoḥ
अनाहारेषु
anāhāreṣu
Notes
  • ¹Vedic

Descendants

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.