अट्टालिका

Hindi

Etymology

Learned borrowing from Sanskrit अट्टालिका (aṭṭālikā). Doublet of अटारी (aṭārī), a tadbhava.

Pronunciation

  • (Delhi Hindi) IPA(key): /əʈ.ʈɑː.lɪ.kɑː/, [ɐʈ̚.ʈäː.lɪ.käː]

Noun

अट्टालिका • (aṭṭālikā) f

  1. a palace, a large building
    Synonyms: महल (mahal), प्रासाद (prāsād)
  2. an attic
    Synonym: अटारी (aṭārī)

Declension

References

Sanskrit

Alternative scripts

Etymology

From अट्टाल (aṭṭāla) + -इका (-ikā).

Pronunciation

  • (Vedic) IPA(key): /ɐʈ.ʈɑː.li.kɑː/, [ɐʈ̚.ʈɑː.li.kɑː]
  • (Classical) IPA(key): /ɐʈˈʈɑː.l̪i.kɑː/, [ɐʈ̚ˈʈɑː.l̪i.kɑː]

Noun

अट्टालिका • (aṭṭālikā) stem, f

  1. an attic
  2. a palace

Declension

Feminine ā-stem declension of अट्टालिका (aṭṭālikā)
Singular Dual Plural
Nominative अट्टालिका
aṭṭālikā
अट्टालिके
aṭṭālike
अट्टालिकाः
aṭṭālikāḥ
Vocative अट्टालिके
aṭṭālike
अट्टालिके
aṭṭālike
अट्टालिकाः
aṭṭālikāḥ
Accusative अट्टालिकाम्
aṭṭālikām
अट्टालिके
aṭṭālike
अट्टालिकाः
aṭṭālikāḥ
Instrumental अट्टालिकया / अट्टालिका¹
aṭṭālikayā / aṭṭālikā¹
अट्टालिकाभ्याम्
aṭṭālikābhyām
अट्टालिकाभिः
aṭṭālikābhiḥ
Dative अट्टालिकायै
aṭṭālikāyai
अट्टालिकाभ्याम्
aṭṭālikābhyām
अट्टालिकाभ्यः
aṭṭālikābhyaḥ
Ablative अट्टालिकायाः / अट्टालिकायै²
aṭṭālikāyāḥ / aṭṭālikāyai²
अट्टालिकाभ्याम्
aṭṭālikābhyām
अट्टालिकाभ्यः
aṭṭālikābhyaḥ
Genitive अट्टालिकायाः / अट्टालिकायै²
aṭṭālikāyāḥ / aṭṭālikāyai²
अट्टालिकयोः
aṭṭālikayoḥ
अट्टालिकानाम्
aṭṭālikānām
Locative अट्टालिकायाम्
aṭṭālikāyām
अट्टालिकयोः
aṭṭālikayoḥ
अट्टालिकासु
aṭṭālikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.