अञ्चिष्यति
Sanskrit
Verb
अञ्चिष्यति • (añciṣyáti) third-singular present indicative (root अञ्च्, type P, future)
- future of अञ्च् (añc)
Conjugation
Future: अञ्चिष्यति (añciṣyáti), अञ्चिष्यते (añciṣyáte) | ||||||
---|---|---|---|---|---|---|
Active | Mediopassive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अञ्चिष्यति añciṣyáti |
अञ्चिष्यतः añciṣyátaḥ |
अञ्चिष्यन्ति añciṣyánti |
अञ्चिष्यते añciṣyáte |
अञ्चिष्येते añciṣyéte |
अञ्चिष्यन्ते añciṣyánte |
Second | अञ्चिष्यसि añciṣyási |
अञ्चिष्यथः añciṣyáthaḥ |
अञ्चिष्यथ añciṣyátha |
अञ्चिष्यसे añciṣyáse |
अञ्चिष्येथे añciṣyéthe |
अञ्चिष्यध्वे añciṣyádhve |
First | अञ्चिष्यामि añciṣyā́mi |
अञ्चिष्यावः añciṣyā́vaḥ |
अञ्चिष्यामः añciṣyā́maḥ |
अञ्चिष्ये añciṣyé |
अञ्चिष्यावहे añciṣyā́vahe |
अञ्चिष्यामहे añciṣyā́mahe |
Participles | ||||||
अञ्चिष्यत् añciṣyát |
अञ्चिष्यमाण añciṣyámāṇa |
Conditional: आञ्चिष्यत् (ā́ñciṣyat), आञ्चिष्यत (ā́ñciṣyata) | ||||||
---|---|---|---|---|---|---|
Active | Mediopassive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | आञ्चिष्यत् ā́ñciṣyat |
आञ्चिष्यताम् ā́ñciṣyatām |
आञ्चिष्यन् ā́ñciṣyan |
आञ्चिष्यत ā́ñciṣyata |
आञ्चिष्येताम् ā́ñciṣyetām |
आञ्चिष्यन्त ā́ñciṣyanta |
Second | आञ्चिष्यः ā́ñciṣyaḥ |
आञ्चिष्यतम् ā́ñciṣyatam |
आञ्चिष्यत ā́ñciṣyata |
आञ्चिष्यथाः ā́ñciṣyathāḥ |
आञ्चिष्येथाम् ā́ñciṣyethām |
आञ्चिष्यध्वम् ā́ñciṣyadhvam |
First | आञ्चिष्यम् ā́ñciṣyam |
आञ्चिष्याव ā́ñciṣyāva |
आञ्चिष्याम ā́ñciṣyāma |
आञ्चिष्ये ā́ñciṣye |
आञ्चिष्यावहि ā́ñciṣyāvahi |
आञ्चिष्यामहि ā́ñciṣyāmahi |
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.