The Ganesha Pancharatnam is a stotra composed by Adi Sankara in the 8th century on Ganesha.[1] Ganesha is referred to as Vinayaka in the strota, and the title itself can be translated as "The five jewels in praise of Sri Ganesha".[2] The five jewels are the first five verses, while the sixth verse implores the listener to themselves read or recite the strota and tells them the resulting benefits.[3]

The strota is set in Adi in thisranadai, or eight beats in units of three.[4]

Text

Sanskrit Text[5] Romanized Text[6]
मुदाकरात्तमोदकं सदा विमुक्तिसाधकं

कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम्

mudākarātta mōdakaṃ sadā vimukti sādhakam

kaḻādharāvataṃsakaṃ vilāsilōka rakṣakam

anāyakaika nāyakaṃ vināśitēbha daityakam

natāśubhāśu nāśakaṃ namāmi taṃ vināyakam

नतेतरातिभीकरं नवोदितार्कभास्वरं

नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।

सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं

महेश्वरं तमाश्रये परात्परं निरन्तरम्

natētarāti bhīkaraṃ navōditārka bhāsvaram

namatsurāri nirjaraṃ natādhikāpadudḍharam

surēśvaraṃ nidhīśvaraṃ gajēśvaraṃ gaṇēśvaram

mahēśvaraṃ tamāśrayē parātparaṃ nirantaram

समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं

दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।

कृपाकरं क्षमाकरं मुदाकरं यशस्करं

मनस्करं नमस्कृतां नमस्करोमि भास्वरम्

samasta lōka śaṅkaraṃ nirasta daitya kuñjaram

darētarōdaraṃ varaṃ varēbha vaktramakṣaram

kṛpākaraṃ kṣamākaraṃ mudākaraṃ yaśaskaram

manaskaraṃ namaskṛtāṃ namaskarōmi bhāsvaram

अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं

पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।

प्रपञ्चनाशभीषणं धनंजयादिभूषणम्

कपोलदानवारणं भजे पुराणवारणम्

akiñchanārti mārjanaṃ chirantanōkti bhājanam

purāri pūrva nandanaṃ surāri garva charvaṇam prapañcha nāśa bhīṣaṇaṃ dhanañjayādi bhūṣaṇam kapōla dānavāraṇaṃ bhajē purāṇa vāraṇam

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं

अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।

हृदन्तरे निरन्तरं वसन्तमेव योगिनां

तमेकदन्तमेव तं विचिन्तयामि सन्ततम्

nitānta kānti danta kānti manta kānti kātmajam

achintya rūpamanta hīna mantarāya kṛntanam hṛdantarē nirantaraṃ vasantamēva yōginām tamēkadantamēva taṃ vichintayāmi santatam

महागणेशपञ्चरत्नमादरेण योऽन्वहं

प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् । अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात्

mahāgaṇēśa pañcharatnamādarēṇa yō'nvaham

prajalpati prabhātakē hṛdi smaran gaṇēśvaram

arōgatāmadōṣatāṃ susāhitīṃ suputratām

samāhitāyu raṣṭabhūti mabhyupaiti sō'chirāt

See also

References

  1. Kumar, S. R. Ashok (6 August 2020). "Festival songs, next in Ghibran's music series". The Hindu. ISSN 0971-751X. Retrieved 2 January 2023.
  2. "Ganesha Pancharatnam - In sanskrit with meaning". greenmesg.org. Retrieved 2 January 2023.
  3. "Ganesha Pancharatnam: Lyrics, Meaning, and Benefits - Hinduism Outlook". 1 September 2019. Retrieved 2 January 2023.
  4. "Sri Maha Ganesha Pancharatnam" (PDF). Sangeethapriya. Retrieved 2 January 2023.
  5. "Ganesha Pancha Ratna Stotra". www.kamakoti.org. Retrieved 2 January 2023.
  6. "Sree Maha Ganesha Pancharatnam - English | Vaidika Vignanam". vignanam.org. Retrieved 2 January 2023.
This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.